पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/275

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

* 250 वटेश्वरसिद्धान्ते रविग्रहणाधिकारे [अधिकार: V मध्यमौ क्षितिदलाहतौ हृतौ मध्यमश्रवणयोजनैर्नती ॥ ५ ॥ मध्यभुक्तिताडितौ [च वा ] दृक्क्षेपौ तिथिभाग[1/15]ताडितौ ॥ मती त्रिगुणभाजितौ क्रमात् [सूर्याचन्द्रमसोः कलागते] ॥ ६ ॥ [चन्द्रस्य स्फुटा नतिः] योगान्तरं भिन्नसमाशयोर्यन्नत्योर्नतिस्सा शशिनोऽर्कबिम्बात् ॥ तात्कालिकक्षेपयुतोनिता सा प्रमान्यदिक्त्वात् स्फुटतामुपैति ॥ ७ ॥ अवनतिविधिद्वितीयः । Text of Ms. A : [5] मध्यमौ क्षितिदलाहिनीतो कृतौ मध्पमश्रवणयोजनैर्नती

[6] मध्पभुक्तिताडितौ दृक्ष्केयौ तिथिलागताडिता वा

नती त्रिगुणभाजितौ क्रमात्। [7] योगान्तरं तुल्पसमाशयोर्यन्नत्पोन्नतिस्सा शशिनोर्कविम्छात् । तात्कालिकक्षेयवुतौनिता शा सामानदिक्त्वा स्फुटतामुयैति । । अवनतविधिद्वितीयः । Ms. B : 7 d मुपैति After vs. 7, B wrongly inserts प्रागासमध्यग्रहमेक्षकालवि from vs. 2 of the next section.