पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/273

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४८ वटेश्वरसिद्धान्ते रविग्रहणाधिकारे [अधिकार: V [प्रकारान्तरेण सकृल्लम्बनसाधनम्] त्रिभरहितविलग्नादर्कहीनाद्भुजाग्रे त्रिकुलवरद[ 32/13]भक्ते त्रिज्ययाग्रोनयुतात्।

दृगदृगुडुकलापे तद्भुजावर्गयोगात् पदविह्रदिषुजो ना काष्ठतो1 दोर्गुणो वा ॥ ३२।

[तत्र विशेषः ]

सकृदेवमिहापि लम्बनं प्राग्वद्दृग्गतितोऽपि साधयेत् ॥ द्युदलत्रिभहीनलग्नयोरन्तर्ज्यात इह द्युखण्डजम् ॥ ३३ ॥

लम्बनविधिः प्रथमः ॥ Text of Ms. A : [32.] त्रिभरहितविलग्नादर्कहीना भजाग्रे त्रिकुलवरदभेक्ते त्रिज्पयाग्रीनयुक्तां दृगदृगुडुकलाये तद्भुजावर्गयोगात्पदविहदिसवाना काष्टिता दौगुणो ता । [33] सकृदेवमिहाविलंवनं प्राग्वद्ग्गतितोपि साधये च । द्युदलत्रिमहीनलग्रपौरन्तर्ज्पात इह द्युस्वण्डम्। लम्छन्नविधिः प्रथमः | Ms. B : 32 c °कलापे 32 d °सवाता 33 a °लंबनं । 1. काष्ठतो इषुजो ना=दृक्क्षेपना