पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/271

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४६ वटेश्वरसिद्धान्ते रविग्रहणाधिकारे [ अधिकारः V अवनिखण्डविशेषकृता[४]हतिः त्रिगुणहृद्घटिकाः स्वमृणीकृताः ॥ क्षितिघटीष्वथवा महदल्पके द्वि[२]भजिते स्फुटमध्यमलम्बने ॥ २३ ॥ दृक्क्षेपशङ्कू पृथगल्पभूयोभूखण्डहीनौ कृतसङ्गुणौ च । त्रिज्योद्धृतौ लब्धघटीभिरूनौ नाडीगतौ ताविह लम्बने च ॥ २४ ॥ फलान्तरं वा लघुलम्बनाढ्यं महन्महद्धीनमथाल्पकं वा ) फलैक्यहीनेऽपि विधेयमेवं दृक्क्षेपनाडीनरवर्गनिघ्नौ ॥ २५ ॥

ह्रतौ स्वनाडीनरशङ्कुवगौ दृक्क्षेपनाडीनरवर्गहीनौ।  अवाप्तकाभ्यामथवा पदे ये स्फुटाल्पके लम्बनके प्रदिष्टे । २६ ॥

[सकृद्विधिना लम्बनसाधनम्। हन्याद् दृङ्नरदृग्गती परमया क्रान्त्याऽग्रबाहू हरेद् ।

दृक्क्षेपस्य नरेण कोटिरहिता त्रिज्याऽह्नि युक्ता निशि ॥

Text of Ms. A :

[23] अवनिखण्डविशेषकृताहतिः त्रिगुणहृद्दटिकाः स्वगुणंवनाः

क्षितिघटीष्वथवा महदल्पके द्विभजिते स्फुटमध्पमध्पलम्छने। [24] दृक्षेम्छनौयशंकु पृथगल्पभूपो घूखण्डहीनौ कृतसङ्गुणी च त्रिज्पोद्धृतौ लव्धघटीभिऊनौ नाडीगतौ ताविह लंछने च ।

[25] फलान्तरं वा लघुलम्छनौर्न महन्मद्धीनमथाला वा

फलैकोहीनेपि चिधेयमेवं दृक्षेपनाडीनरदस्रनिघ्नी [26] हृतौ स्वनाडीनरशंकुवर्गाप्यवाप्तकाभ्पानथवा फलेप्तः दृक्षेयनाहीनरवर्गिते ते स्फुटाल्पके लम्छमके प्रदिष्टे।

[27] हन्पाद् दृङ्नरदूग्गती यरमया क्रान्प्राग्रवाहू हरे

दृक्षेपम्प नरणे कोटिरहिता त्रिज्याह्नि षुक्ता निशि Ms B: 23 b हृद्धटिका: 23 c °घटीष्वथवा° 24 c लब्ध°