पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/252

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेद्भः 15] स्फुटः प्रश्नाध्यायः २२७ परमोच्चगर्तेऽशुमालिनि यत्राक्षो वियदग्नयों[३०]ऽशकाः। वद तत्र हविर्भुजो दिशि भा पट्टे कियती भुनक्त्यलम् ॥ २१। । त्रिघन[ २७]प्रमिताः पलांशका नलिनीबंधुरलित्रिभागगः ॥ हुतभुग्दिशि रक्षसां तथा कियतीं [बू]हि गतः करोति भाम् ॥ २२॥ स्मररिपुदिश याते भानौ प्रभा नृप[१६]सम्मिता भुजमिति[रिना] व्यंशोपेता [१२६] नता घटिकाश्च षट् [६] । दहनकिरण य: साक्षांशान् करोत्यचिरादलं

जगति गणितं गोलं स्पष्टं स वेत्ति सुनिर्मलम् ॥ २३ ॥

हुतवहककुभ गते तमारौ नतघटिकाश्च षड[६]ष्टि[१६]सम्मिता भा। पलमितिमहिमद्युतिप्रबाहुं कथयति गोलदृशाऽस्तधीमलोऽसौ ॥ २४ ॥ Text of Ms. A :

[21] यरमोच्चमुयागतौशुमालिन्पत्राक्षो वियदग्रयांशकाः

वद तत्र हविर्भुजो दिशि भा पत्र कियती युनक्त्यलम्

[22] विद्यनप्रपिता: यलांशका नलिनीछंधुरनित्रिभागगः

कुतभुग्दिशि रक्षसां तथा किपतीं ह्रि गतः करोति तान्।

[23] स्मररिपुदिशं याते भानौ प्रभा वृद्ध्यमप्सिता ।

भूजमिति त्र्पंशौयेता नता घटिकाश्च षट्

दहृनकिरणं य: स्वाक्षांशात्करोति अविरादलं
जगति गणितं गोलं स्पष्टं स वेत्ति सुनिर्मलम् । 

[24] हुतवहककुभं गतो तमोरौ नतघटिकाश्च षडष्टिसम्मिता भा यलमितिमहिमद्युतिप्रछलं कथयति गौलदृशास्तघीमलौसौ । Ms. B : 22 b°धुरलित्रिभागगः ।। 24d ०धीमलोसौ ।