पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/245

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

220 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकार: III [दिग्विशेषे भाप्रदर्शनम्]

दृश्यन्ते यत्राभाभ्रममण्डलपरिधिना दिशालेखाः । तच्छङ्क्वन्तरमाभाः प्राच्यपराऽर्के समवलयगे ॥ १२ ॥ 

कोणगते कोणाभा याम्योत्तरवृत्तगे दिनार्धाभा । [छायाऽभावस्थितयः] जूकाद्येऽर्को न विशेत् समवलयमथोत्तरे खाक्षे ॥ १३ ॥ अध्यर्धगृहगुणाच्वेद्याभ्याग्रा समधिका विदिशि नोऽर्कः । दिनदलदृग्ज्या त्रिज्या सौम्ये दिनदलभानौ नवति च खाक्षे ॥ १४ ॥ [ शङ्कु-छायाग्रयोर्भ्रमणम् ]

दिङ्मध्ये छायाग्रं निधाय शङ्कोर्दिनेशवद्भ्रमणम् ॥ केन्द्रस्थितस्य शङ्कोः छायाग्रं भ्रमति विपरीतमिनात् ॥ १५ ॥

[गृहपटल विदार्य, तैले दर्पणे जले वा रविदर्शनम्} गृहमध्यगपरिलेखात् कर्णस्थित्या विदार्य गृहपटलम् । दिग्योगस्थितदृष्टिः पश्यति सूर्य ग्रहं वेष्टम् ॥ १६ ॥ Text of Ms. A : [12] दृशन्ते यत्राभभ्रममण्डलपरिधिना दिशालेखाः तछंक्वंतरमाभाः प्राच्पुष्परार्के समवलयःगे 13] कोरागते कोणाभा याम्पोतरवृत्तग दिनावाभा जूकोत्पत्को न विशेस्समवलयमथोत्तरे खाक्षी 14] ध्पवगृहगुणाच्चेद्याप्पाग्रा समधिना विदिशिनौर्क: दिनदलदृग्ज्पा त्रिज्पा सौम्पे दिनदलुभानौ भवति च खाक्षे

[15] दिग्पे छायाग्रं निघाय शंकोदिनशचद्भ्रमणम्

केंद्रस्तितस्प शंको छाफाग्रं भ्रमति वियरीतमिनात्

[16) गृहमध्पगपरिलेखा कर्णखित्पा विदाय गृहयटलं

दिग्पोगस्तितदृष्टिः यश्पति सूर्यं गूहं वेष्टम् । Ms. B. : 12 a दृशत्ते 13 a कोणगते 15 d छायाग्रं 16d गृहं