पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/231

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

206 वटश्वरसिद्धान्ते लिप्रश्नाधिकारे [ अधिकारः ।।। {आद्यान्यहाराणां रूपान्तराणि} मुण्यापमगुणकृतिहतिराद्योऽन्योऽग्रापमक्षितिगुणहतिः ॥ समनाकुज्याकृत्योर्वधोऽथवाऽभ्यस्तयोर्हारः ॥ १२ ॥ कुगुणाकृतियुतापमगुणकृतिदलं [वाऽग्राकुगुणाकृतियुतिदलम् । [अग्रां त्रिज्यां प्रकल्प्य कोणशङ्कुः)

वाऽग्रा[पमjकुगुणसमनरा अग्राघ्नास्त्रिभज्यया भक्ताः ॥ १३ ॥ लघुकास्तैः कोणनरः प्राग्वत्त्रिज्यां प्रकल्प्याग्राम् ॥ १४ ॥

लघ्वग्रयेष्टयुतया याम्ये सौम्ये तथेष्टवियुजा वा ॥ त्रिज्यामग्रां कृत्वा विदिङ्नरः प्राग्वदसकृत्स्यात् ॥ १५ ॥ [आद्यान्यहाराणां रूपान्तराणि1 [स]मनरकृति[गुण्यवधः] प्रथमोऽन्योऽग्राकृतिसमनृवधो वा ॥ तद्धृत्यग्रापमगुणवधः कुगुणसमनृतद्धृतिवधो वा ॥ १६ ॥ Text of Ms. A : [12] गुणपोपमगुणकृतिराद्योन्पोग्रायमक्षितिगुणहतिः समनाकुञ्ज्पाकृत्पोः । वधोथवाभ्पस्तयोहारः

[13] कुगुणकृतियुतायंमगुणहृतिदलं 

[14] वाग्राग्राकुगुणसमनरा अग्राघ्रास्त्रिभज्पया भक्ताः लघुकास्तैः कोणनरः प्राग्वत्त्रिज्पा प्रकल्प्पाग्रम् । [15] लध्वग्रयेष्टयुतया याप्पे सौप्पे तथाष्ठ्युजा वा । त्रिज्पामग्रां कृघा विदिनीरः प्राग्वदसकृत्स्पात्

[16] मनरकृतियठः प्रथमोन्पोग्राकृतिंसमनृयधो वा

उद्धृत्पासमनरवधः कुस्मरणसमनृतद्धृतिवधो वा Mis. B : 12 dः °तयोहारः 14 c Before लघुकास्तै: the mss. have लघु followed by 51 ciphers, which is irrelevant, 1.5 b, तथSP $5 d विदिर्नारः