पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/230

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 12] कोणशङ्कुविधिः 205 लम्बगुणकृतिगुणोऽसावाद्योऽन्योऽग्राक्षलम्बगुणघातः । त्रिगुणापमपलगुणहतिरन्यो वा त्रिगुणलम्ब[कु]गुणवधः । ६ । अक्षगुणकृतिघ्नस्समना वाऽक्षत्रिगुणकृतियुतिदलं हारः ॥

तयोः पलज्याकृतियुग्वा लम्बगुणकृतिदलं चैव ॥ ७ ॥
ताभ्यां प्रा[ग्वत्साध्यो] वि[दिङ्न]रो
                     वाऽन्यसाधने हारः ॥
आद्यान्ययोस्तु राश्योः पलभाक्षश्रुतिकृतियुतिदलम् ॥ ८ ॥

अन्यो वाऽपमजीवाक्षश्रुतिपलभावधोऽथवा कुज्या ।

पलकर्णार्कहता वा समनरगुणितोऽक्ष[भा]]वर्गः ॥ ९ ॥

[पलश्रुतिं त्रिज्यां प्रकल्प्य कोणशङ्कुः] अक्षश्रुत्याऽभ्यस्तास्समनृक्रान्तिकुगुणाग्रशिञ्जिन्यः ॥

त्रिगुणहृताः कोणनरस्ताभ्यः प्राग्वत्पलश्रुतौ त्रिगुणे ॥ १० ॥ त्रिज्याह्वाक्षश्रुत्याऽनयाग्रयेष्टोनयुक्तया प्राग्वत् ॥
साध्यो विदिङ्नरो वा सौम्येतरगोलयोरसकृत्। ११ ॥

Text of Ms. A :

[6] लम्छगुणकृतिगुर्णोसावाद्याद्योग्राक्षलम्वगुणघातः

त्रिगुणायमयलगुणहृतिरन्पो वा त्रिगुणलम्छगुणवधः [7] वान्योक्षगुणकृतिघ्नस्समना वा त्रिगुणाकृतियुतिदलं हारः तयोत्पलज्पाकृतियुग्पा लम्छगुणकृतिश्चैव [8] ताभ्पां प्र ----यो वि ------ रे---- गवाद्यसाधन हारः आद्यन्तयोः तु राशिपोः यलभाक्षश्रुतिकृतियूतिदलम् [9] अन्पो वायमजीवाक्षइतियलभावधौथवा कुद्या पलभग्नार्कहता वा समनरगुणितोक्षवर्गः

[10] अक्षश्रुत्काभ्पस्तास्सन्नृक्रान्तिकुगुणाग्रशिञ्जिन्पः

त्रिगुणकृताः कोणनरस्ताभ्पः प्राग्वत्पलश्रुतौ त्रिगुणे

[11] त्रिज्पाह्याक्षश्रुत्पानपाष्टयौष्टघोनयुक्तया प्राग्वत् ।

सख्पो विदिङ्नरौ वा सौम्पेतरगौलपौरसकृत्