पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/228

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः 11]
२०३
सममण्डलप्रवेशविधिः

[समवृत्तगे रवौ नतोन्नतकालौ]

समवृग्ज्या त्रिगुणहता द्युज्याभक्ता फलस्य यद्धन्वम् ।

तत्समवृत्ते संक्षेपान्नतोन्नतौ वोक्तवद् बहुधा ॥ ३१ ॥

सममण्डलप्रवेशविधिरेकादशः ।


Text of Ms. A :

[31]

समदृग्ज्पा त्रिगुणहता द्युज्पाभक्ता फलस्प“न्वनम् ।

तत्समवृत्ते संक्षेयान्नतोन्नतौ वोक्तवद्वहुधा ।

Vss. 28-31 above have been transposed to this place from the end of section 12 where they were irrelevant.

सममण्डलप्रविशविधिरेकादशः ।