पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/227

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०२ वटेश्वरसिद्धान्ते त्रिप्रशनाधिकारे [अधिकार: III [समदृग्ज्या-समच्छाये} दिनदलदृग्ज्योनहतात्तस्मान्मूलं वदन्ति समदृग्ज्याम् ॥ अङ्गुलग[णिlतादेवं सममण्डलभाङ्गुलानि स्युः ॥ २७ ॥ [उन्नतकालसंज्ञकं द्युगतशेषम्] त्रिगुणापमगुणरवि[१२]हतिरक्षाभाद्युगुणघातहृदवाप्तेः ।

चापं चरार्धयुगिने स[मlवलयगते द्युगताशेषम् ॥ २८ ॥

त्रिगुणाग्रार्ककृति[१४४}वधोऽक्षाभाद्युगुणाक्ष[कर्ण]हतः ॥

तच्चापं चरदलयुग्वोन्नतभर्के समवलयगे ॥ २९ ॥

[अ]र्ककृति[१४४]त्रिगुणकुगुणघातोऽक्षाभाकृतिद्युगुणवधहृत् । तद्धन्व[युक्चरार्ध सममण्डलगस्य उन्तकम् ॥ ३० ॥ Text of Ms. A.: [27] दिनदलदृग्ज्पोजनहतात्तस्मान्मूलं वदन्ति समदृग्ज्पात् । अङ्गुलगताथेवं सममण्डलभाङ्गुलानि स्फुः । {28] त्रिगुणायमगुणरविहतिरक्षाभाद्युगुणद्यातहृदवाप्तेः । चापं चरार्धयुगिनस - वलपगते द्युगातशेषम् । {29] त्रिगुणाग्रार्ककृतिविधौक्वाभाधुगुणाक्ष ” ****** हृतः

तच्चायं चरदलघुग्पोन्नतमर्छे समवलयगे वा

{30] र्छकृतित्रिगुणकुगुणद्यातोक्षाभाकृतिघुगणवधहृत् तद्दन्वचरार्ध सममण्डलगास्पुरुन्तकम्