पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/225

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

200 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे { अधिकारः III [ रवेः समशङ्कुः]

पलकर्णार्ककुगुणहतिरक्षाभाकृतिहृता समो ना वा । लम्बत्रिगुणकुगुणहतिरक्षज्याकृतिहृता समना ॥ १६ ॥

भक्ते तयैव [श्रुत्या ] वा स्याल्लम्बकगुणाक्षकर्णबधः ॥ १७ ॥ त्रिज्येष्टक्रमगुणवधोऽक्षज्याहृतः समो ना वा ॥ प[ल]कर्णेष्टनरकुगुणवधोऽक्षभाघ्ननृतल[हृ]तो वा ॥ १८ ॥ नरधृतिकुगुणाभ्यासो नृतलकृतिहृतोऽथवा समः शङ्कुः ॥ धृतिकुगुणार्क[१२]वधो वाऽक्षाभानृतल[घात]ह्रत्समना ॥ १९ ॥ लम्बगुणकुगुणधुतिहतिरक्षज्यानृतलघातहृत्समना । तद्धृत्यग्रायोगात्तद्विवरघ्नात्पदं समना ॥ २० ॥ द्युगुणचरज्याघातो लम्बगुणघ्नो[ऽक्षगु]णकृतिहृत् [समना] ॥ [घातोऽ]र्क[१२]गुणोऽक्षाभाहताक्षगुणहृत्समो ना वा ॥ २१ ॥ Text of Ms. A :- [16] पलकर्णार्ककुगुणहातरक्षाभात्कृतिहृतास्तथोना वा लंवत्रिगुणकुगुणहत्तिरक्षऽषाकृतिहृता समना।

[17] भक्त्तो तयेव वा स्पाल्लंवकगुणाक्षकर्णयधः
[18] त्रिज्पष्टत्रिगुणवधोक्षज्पाहंत --- मां ता वा

यकर्णष्टनरक्तगुणवधोक्षभाघ्ननृतल - तो वा । [19] नरधृतिकुगुणाभ्पासा नृतलंकृतिहृतोथवा समः शंकु: धृतिकुगुणाकवधो वाक्षाभावृतलहृत्समना । [20] लम्वगुणकुगुणधृतिहतिरक्षज्पानृतलद्यातहृत्समना तद्धुत्पग्रायौरधातुद्विवरघ्नात्पदं समना । {21] द्युगुणवरज्पाद्यातो लम्वगुणघ्न---- णकृतिहृतो र्कगुणोक्षाभाहताक्षगुणहृत्समो ना वा Ms. B : 16 b °रक्षाभान्कृति° 19 c °कुगुणार्क० 20 a लम्ब” 21 b लम्बगुणध्न