पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/222

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

11. सममण्डलप्रवेशविधिः [रविदिग्ज्या रव्यग्रातोऽधिका चेतादा रविशङ्कुः] समदृङ्मण्डलविवरात् क्षितिजे जीवा निगद्यते दिग्ज्या । तत्कृतिरग्राकृत्या हीना कृतशक़[१४४]ताडिता निहता। १ ।। त्रिज्याकृत्या प्रथमोडप्रारव्य[१२]क्षभाहतिर्निहता ॥

त्रिज्यावर्गेण तथाऽपरो विभक्तौ स्फुटौ तौ च ॥ २ ॥ दिग्ज्यार्क[१२]घातकृत्यक्षाभात्रिज्यावधवर्गयोः । योगेनाद्यादन्यवर्गयुतान्मूल युतोनितम् ॥ ३ ॥ 

अन्येन सौम्येतरयोगोंलयोर्याम्यदिग्यदि नरः । [रविदिग्ज्या रव्यग्रातो हीना चेतदा रविशङ्कु:] सूयें उत्तरगोलस्थे समवृत्तादुदग् रवौ । ४ ।।

पदे न युक्त: स्यादन्यः समदक्षिणगे रवौ ।
अग्रया यत्र दिग्ज्योना दिग्ज्यावर्गोनिता कृतिः । ५ ।

Text of Ms. A : [1] समदृ मंडलविवरोत्क्षितिजे जीवा निगद्यते दिग्ज्पा श्रुतिरग्प्राकृत्पा हीना कृतिशक्रताडिता निहत्ता

[2] विज्पाकृत्पा प्रथमोग्रारव्पक्षभाहत विधुता

त्रिज्पावाहतेनूपापरो विभक्तो स्फुटौ तौ चा [3] दिग्ज्पार्कघातकृत्पक्षाभात्रिज्पावधवर्गयो: योगानाघनन्पवर्गयुतान्मूल घुतोनित [4] अन्पेन सौम्पेनतरयोगोलयोर्दिग्विदिनरः सूर्य उत्तरयाम्पस्छे समवृत्तादुदग्रवौ

[5] पदेन युक्तश्वीदिभ्रा समदक्षिणगे रवौ

अग्रया यत्र दिग्ज्पोभा दिग्ज्पावर्गोंनेता कृतिः। Ms. B : 3 ।d द्युतोनितं 4 a सोम्पेततरयो°