पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/221

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

196 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [ अधिकार: III [ व्यस्तविधिः]

गुणको हारो [हारो] गुणकः क्षेपः क्षयः [क्षयः] क्षेपः ।
मूलो कृतिः कृतिः पदमन्ततो व्यत्ययाद्विलोमविधौ ॥ ३९ ॥

[उपसंहारः।] गुणकारगुण्यराशी गुण्यगुणाख्यौ यथा भवत ज्ञेयौ ।

एवं छायानयनं बहुधा कालो विलोमेन । ४० ॥

इष्टच्छायाविधिर्दशम: । Text of Ms. A : [39] गुणको हारो गुणकः क्षेपः क्षपः क्षेपः मूले कृति: कृतौ पदमाद्यतो व्पत्पयाद्विलोमविधौ [40] गुणकारगुण्पराशी गुण्पगुणाख्पौ घथा भवेज्ज्ञेयौ

एवं श्छायानयनं दहुधा कालौ विलोमेनु

इष्टश्छायाविधिर्दप्त्पमः । । Note : The order of the last four verses (vss. 37-40) has been changed. Their order in the original mss. is : 40, 39, 37 and then 38.