पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/215

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

190 वटेश्वरसिद्धान्ते विप्रश्नाधिकारे [अधिकारः III वाऽन्त्याधृतिमध्यनरास्स्वान्त्यास्वधृतीष्टशङ्कुभिरिहीनाः ॥ भक्ताः फलं [च] सैकं द्युदलश्रवणघ्नमिष्टाः स्युः ॥ १० ॥ द्युदलश्रवणघ्नान्त्यादिकृतिभ्योऽर्काहतस्वहारकृतीन् ।

त्यक्त्वा पदानि विभजेद्यथोत्तहारैरभीष्टाभाः ॥ ११ ॥

[दृग्ज्या] अथवा पदानि गुणयेद्रविहृतेष्टशङ्कुना हारैः ।

स्वान्त्यादिभिः प्रविभजेदभीष्टदृग्ज्याः क्रमेण स्युः ॥ १२ ॥

[दिनार्धशङ्कुरिष्टशङ्कुश्च } क्रान्त्युत्क्रमगुणरवि[१२]हतिरक्षश्रुतिह्रत्पलोत्क्रमज्यायुक् । विवरं तत्स्वान्त्याघ्नं त्रिज्याहृत्फलवियुक्त्तु स्वेष्टनरः ॥ १३ ॥ Text of Ms. A : [10] वांत्पाधृतिमधूनरास्स्वांत्पाखधृत्तीष्टशंकुमिहीवाः भक्ताः फले सैकयं घुदलश्रवणघूमिष्टास्पु ।

[11] र्द्युदलंश्रवघ्नांत्पादिकृतिभ्पोकीहतोकुहाराकृती 

त्पत्क्वा पदादि विभजेद्यथोक्तहारैरभीष्टार्थाः

[12] अथवा पदानि गुणयेद्रविनिष्हतेनेष्टकुशंना हारै:

स्वात्पादिभिः प्रविभाक्षयेदभीष्टदृग्ज्पाः क्रमेण स्पुः [13] क्रांत्पुत्क्रमगुणरविहरिरक्षश्रुतिह्रत्पलोत्क्रमज्पाघृग् विवरं तत्स्वांत्पघ्नं त्रिज्पाहृत्पलविघुक्त सेष्टनरः Ms. B: 10 a oमधुनरा° 10 d श्रवघ्नमिष्टास्स्पु: 11 b °भ्योक7ि 11 d Between द्योक्त and श्रवघ्नमिष्टास्स्यु: the mss. have हाराकृतीप्त्पक्वा पदादि विभनेद्यथोक्त, which is repetition by oversight of the matter preceding it. 12 कुंशं 12 c भाजयेद 13 b ०ज्याघुग्