पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/214

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 10] इष्टच्छायाविधि: 186 उन्नतजीवा वा गुणितहृताऽऽप्तं कुजीवया युतविहीनम् ॥ सौम्येतरयोः स्वधृतिः तस्याः शङ्क्वादिकं प्राग्वत् ॥ ५ ॥ [शङ क्वानयने विविधा विधयः] स्वधुतिस्वान्त्ये गुणिते द्युदलनरेण क्रमाद्दविभत्ते च । धृत्यन्त्याभ्यां लब्धावभीष्टकालोद्भवौ शङ्कू॥ ६ ॥ स्वधृतिविवजितधूत्या नतोज्ज्यया1 वा हतो द्युदलशङ्कुः । धृत्याऽन्त्यया विभक्तः फलोनितस्सैव वेष्टनरः ॥ ७ ॥ मध्यज्यालम्बगुणा विरविलग्नांशमौर्विका भता। त्रिगृहज्ययाऽथ शङ्कुं जगुरेवं गोल[त]त्त्वज्ञाः ॥ ८ ॥ [छाया-छायाकर्णौ ] अन्त्याधृतिमध्यनरा द्युदलश्रवणाहताः पृथग्भक्ताः । स्वान्त्यास्वधृतीष्टनरैरिष्टश्रवणाः क्रमेण स्युः ॥ ९ ॥ Text of Ms. A : [5] उन्नतजीवैवा गुणितहृत्ताप्तं कुजीवया युतविहीनं । सौम्पेतरयोस्स्वधृतिः तस्पाः शंक्वादिकं प्राग्वत्

[6] स्वधृते स्वांते गुणिते द्युदलनरेण क्रमाद्विभक्ते च 

धृत्पोंत्पान्पां लव्दावभीष्टकालोसवौ शंकू

[7] स्वधृतिविवर्जिताधृत्पा नतज्पया वा हतो घुदलशंकुः

धृत्पांत्पाघीविभक्तः पलोनितस्सैव चेष्टनरः ।

[8] मध्पज्पालंवगुणा विरविलग्नांशमौर्विका भत्का ।

त्रिगृहज्पयाथ शंकु जगुरेवं गोलत्वज्ञा:

[9] अंप्त्पत्पधुतिमध्पनरा घुदलश्रवणाहताः पृथग्भक्ता

स्वांभ्पास्वधृतीधृनरेरिष्टश्रवणाः क्रमेण स्फुः । 1• नतोज्ज्यया =नत +उज्ज्यया