पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/199

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

174 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकार: II। [लग्नसाधने सामान्यनिर्देशः]

द्युगताद्दिवा विलग्नं निशि षड्भयुतं च रात्रिदिनशेषात् ॥

[ लग्नसाधनविधिः] वा सौक्ष्म्यात् तात्कालिकरविभवनागतिकलागुणितः ॥ १० ॥ स्वोदयकालो भक्तो राशिकलाभिः फलासवोऽसुभ्यः ॥

प्रोह्यष्टेभ्यो भोग्यं क्षिपेद्रवौ तदनु यावन्तः ॥ ११ ॥ शुद्धत्यन्त्युदया राशीन् क्षिपेद्रवौ तावतोऽवशेषं च ॥ खगुणघ्रमशुद्धोदयहृद्भागादौ क्षिपेद्विलग्नं प्राक्। १२ ॥

राश्युदयैरेवं तात्कालिकमर्कं प्रसाधयेत्तस्मात् ॥ इष्टद्युगताच्छेत्रमनुपाततः प्राग्विलग्नं वा ॥ १३ ॥ इनशङ्गोस्त्रिज्याघ्नात् मध्यलग्नशङ्कुसम्भक्तात् ।

फलचापयुतं सूर्यं प्राग्लग्नं वा भवत्येवम् ॥ १४ ॥

Text of Ms. A : [10] द्युगताद्दिवा विलग्नं निशि षड्भयुतं च रात्रिदिनशेषा

द्वै सौम्पात्तात्कालिकरविभवनागतकलाकुणितः
[11] स्वोदपकालो भक्तो राशिकलाः फलासवोसुभ्पः

प्राग्ज्ज्पेष्टेम्पो भोग्पं क्षिपेद्रवौ तदनु यावंत: 12] शुद्धयत्पुदया: राष्राशीन्क्षिपेद्रवौ तावतोवशेषं च ॥ खगुणघ्नमशुद्धोदयहृद्भागादौ विलग्नं प्राक्

[13] राश्पुदपैरपातात्कालागमर्क प्रसाधयेत्तस्मात्

इष्टास्छद्युताच्छेत्रमनुपाततः प्रद्यिलग्नं वा

[14] इनशंकोस्त्रिज्पाघ्नान्मध्पन्पालंवघातसंभक्तात् 

फलचापघुतं सूर्यं प्रायूग्रं च भवत्पेवं । Ms. B.: 12 a शुद्धयन्त्पुदया: 13c °द्युतात्क्षेत्र° 14 b °मध्यध्न्यालंव°