पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/197

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

8. लग्नादिविधिः [राशीना लङ्गोदयासुसाधनम् } अजवृषमिथुनान्तज्या मिथुनान्तद्युज्यया हता भक्ताः ॥ स्वद्युज्ययाऽऽप्त[ध)नुरन्तराणि लङ्कोदयप्राणाः ॥ १ ॥ त्रिगृहद्युज्योना वाऽजादिद्युज्याः स्वजीवयाऽभ्यस्ताः ॥

स्वद्युज्यया विभक्ताः फलोनजीवाः स्वचापानाम् ॥ २ ॥

स्वपरमापक्रमोत्क्रमगुणविवरस्वचापगुणसंहतिभ्यो वा । ज्याखण्डस्वद्युज्यावधाप्तिहींना स्वद्युज्याप्ता ॥ ३ ॥ क्रान्तिज्याऽ[ जा]दिज्याकृतिविवरपदैर्हता त्रिभज्याऽऽप्ता ॥ स्वद्युज्ययाऽऽप्तधनुषोर्विवराण्यथवा निरक्षराश्युदयाः ॥ ४ ॥ Text of Ms. A : [1] अजवृषमिथुनातज्पा मिथुनातद्युज्पया हता भक्ताः सधुत्पयाप्तनुरंतराणि लंकोदयप्राणाः । [2] त्रिगृहाघुज्पोना वाजाघुज्पास्खजीवयाभ्पस्ताः स्वघुज्पणविभक्ताः फलोनजीवोत्पचापानां ।

[3] खपरापमोत्क्रमगुणविवरस्वगुणचापसंहतिभ्पो वा

ज्पाखंडखद्युज्पावधाप्तहीनखलिप्तानां

[4] क्रांतिज्पादिज्पाकृतिविवरपदैर्हृता त्रिभज्पाप्ता

खद्युज्पयाप्तधनुषोविवराण्यथवा निरक्षनाश्पुदया Ms. B.: 3c °स्वद्युज्या° 3d °स्वलिप्तानां 4 c स्वद्युज्पया°