पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/194

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 7] स्वचरार्धज्याप्रणसाधनविधि: 169 । अग्रा]धृतिहतिगुणितैस्त्रिज्याकुञ्ज्यानृघात[गुणगुणितात्] ॥ हारैस्तैर्भक्तोऽप्राद्युज्यागुणितैश्चरार्धज्याः ॥ १९ ॥ समनृ[नृ]तलपलगुणहतिरिष्टनरद्युगुणघातभक्ता वा ! त्रिज्या[ग्रा]नृतलवधाद् द्युज्याधूतिघातलब्धं वा ॥ २० ॥ अन्त्याग्रानूतलवधो धृतिवर्गहृतोऽथवा चरार्धज्या । नृतलापमत्रिगुणहतिरिष्टनृदिनगुणवधाप्तं वा ॥ २१ ॥ नृतलान्त्यापमगुणहतिरिष्टनृधृतिघातहृच्चरार्धज्या । धृतिकुगुणपलगुणवधान्नृतलद्युज्यावधाप्तं वा। २२ ॥ क्रान्तिपलगुणधृतिवधाद्द्युज्यानरघातहृच्चरार्धज्या ।

त्रिगुणधृतिवधो द्युज्याहृत्प्रोन्नतगुणान्तरं वा स्यात् ॥ २३ ॥

Text of Ms. A : [19] धृतिकृतिगुणैर्हतात्त्रिज्पाकुञ्ज्पानृघाततोहारैः उक्ते ते वावाप्तुं द्युज्पागुणितैश्चार्धज्पा: [20] समनृतलपलगुणहतिनिष्टनरघुगणघातभक्ता वा त्रिज्पानूतलवधाद् द्युज्पाधृतिघातलव्दं वा । [21] अंत्पाग्रानृतलवधोद्धृतिवर्गह्रतोथवा चरार्धज्पा । नृतलापमत्रिगुणहतिविष्टनृदिनगुणवधाप्तं धा [22] तृतलांत्पापमगुणहतिरिष्टनृधृतिघातहृच्चरार्धज्पा । र्ध्पतेकुगुणपलगुणवधानृतलघुज्पावधाप्त वा। [23] क्रांतिपलगुणाधृतिवधाद्द्युज्पानरघातहृच्चरार्धज्प षिगुणधृतिवधो युज्पाहृतत्प्रोन्नतगुणांतरं वा स्पात् । Ms. B : * 20 d लब्दं वा