पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/193

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

168 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकारः III समनरपलगुणकृतिहतिरवलम्बद्युगुणघातभक्ता वा । तद्धृतिपलगुणघातोऽक्षाभाघ्नोऽक्षश्रुतिद्युगुणवधहृत् ॥ १३ ॥ कुज्याघ्रो वा घातोऽग्राद्युगुणवधोद्धृतश्चरार्धज्या । -

नृतलहतो वा घातः स्वधृतिद्युज्यावधविभक्तः ॥ १४ ॥

समनरपलगुणधातोऽक्षज्याकुज्याक्षभानृतलगुणितः । द्युगुणगुणो लम्बापमगुणरवि[१२]नृभिराप्तयो वा स्पुः ॥ १५ ॥ पलगुणकृतितद्धृतिघातस्त्रिज्याद्युगुणघातभक्त्तो वा । तद्धृत्यन्त्याश्रगुणकृति[हतिस्त्रिज्याकृति]धृतिवधाप्ता वा ॥ १६ ॥ त्रिज्यातद्धृतिघातोऽक्षाभाकुञ्ज्यानृतलकृतिहतो वा ॥ द्युज्याघ्राक्षश्रवणाग्रास्वधृति[कृति]विभक्तो वा ॥ १७ ॥ वान्त्याकुज्यानृवधात्पलभाक्षाग्रभूगुणगुणैर्गुणितात् । [द्वादशलम्बज्यासमशङ्कुक्रान्तिगुणहरैर्हृते ॥ १८ । Text of Ms. A : [13] उद्वृतिपलगुणाकृतिहतिरवलंवद्युगणघातभक्ता वा उद्धृतिपालगुणाघातोक्षाभाश्घ्नोक्षश्रुतिद्युगुणवधहृत् ।

[14] कुञ्ज्पाघ्नो वा घातोग्राद्युगणवधोद्धृतश्चरार्धज्पा

नृतलहतो वा घानस्स्वधृतिघुज्पावधविभक्त

[15} स्समनरपलगुणघातोक्षज्पाकुजाक्षभानृतलगुणितः

द्युगणगुणो लंवापमगुणरविनृमिराप्तयो वा स्पु:। [16] पलगुणकृतितद्वृतिघातस्त्रिज्पाद्युगणघातभक्त्तो वा उद्वृत्पांत्पाक्षगुणकृतिधृतिवधाप्तोर्धा [17] त्रिज्पा । उत्कृतिघातोक्षाभाकुज्पानृत्तलकृतिहतो वा घुज्पाघ्नैरक्षश्रवणाग्रास्ववृत्तिविभक्तः

[18] वांत्पाकुञ्ज्पानृवधात्पलभाक्षाग्रगुणभुग्जुणैर्गुणिता

Ms. B.: 14b °वधोद्वृत° 14 cवा घातस्स्व°