पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/190

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 6] अग्रानियन विधि: 165 स्वध्रतिहतो वा घातो नानृतलाभ्यासभाजितो वाऽग्रा । द्युज्याचर[गु]ण[घा]|तोऽक्षज्याभक्तोऽथवाऽग्रज्या ।। 11 ।। तद्धतिसमनरकृत्योर्विशेषमूलं कुजे वाऽग्रा । भुजशङ्कुतलवियुतियुतिः समानभिन्नाशयोर्वाऽग्रा ॥ १२ ॥ त्रिज्याऽक्षाभागुणिता सममण्डलकर्णभाजिता वाऽग्रा ।

नृतलं समशङ्कोर्यद् रवावुदक्स्थे भवेत्साऽग्रा ॥ १३ ॥

त्रिज्याभावित्ताग्राघाते भाकर्ण[भा]जिते वाऽग्रा । भावृत्ताग्रादृग्ज्यावधे प्रभाभाजिते वाऽग्रा । १४ । अग्रानयनविधिः षष्ठः ॥ Text of Ms. A : [11] स्वध्रुतिहतो वा घातोंत्पावृतलाभ्यासभाजितो वाग्रा । द्युज्पाचरणतः अक्षज्पाभक्ताथवाग्रज्पा । [12} तद्धृत्तिसमनरकृत्पोविशेषमूलं कुजे वाग्रा । भुजगुणशंकुतलवियुतिधुतिस्सचमात्पानयोर्वाग्रा। [13] त्रिज्पाक्षाभिागुणिता समनंरडलकर्णभाजिताग्रा । नृतलं समशंकोद्रवानुदक्स्छे भवेत्साग्रा 14 त्रिज्पाभावृत्ताग्रघातै भाकर्णजिते वाग्रा ॥ भावृत्ताग्रादृग्ज्पावधे प्रभाभाजिते वाग्रा । अग्रानयनविधिः पष्टः ॥