पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/188

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

6. अग्रानयनविधिः परमापक्रमजीवाघ्ना रविभुजजीवा लम्बगुणभक्ता।

अग्रा क्रान्तिज्या वा {त्रिज्याघ्ना] लम्बजीवाहृत्। १ ।।

अक्षश्रवणाभ्यस्ता क्रान्तिज्याऽर्को[१२]द्धृताऽथवाऽग्रज्या । तद्धुतिहताऽपमज्या समनरभक्ताऽथवाऽप्रज्या ॥ २ ॥ स्वधृतिघ्नापमजीवा स्वेष्टनरेणोद्धृताऽथवाऽग्रज्या । कुज्याक्रान्तिज्याकृतिसमासमूलमथवाऽग्राज्या ॥ ३ ॥ · कुज्या त्रिज्यागुणिता पलजीवाभाजिताऽथवाऽग्रज्या । विषुवत्कर्णाभ्यस्ता कुज्या वाऽक्षद्युतिहृताऽग्रा ॥ ४ ॥ तद्धृतिकुञ्ज्याघातान्मूलं पूर्वापरे कुजे वाऽग्रा ।

स्वधृतिघ्ना वा कुज्या नृतलविभक्ताऽथवाऽग्रज्या ॥ ५ ॥

Text of Ms. A : [1] परमापक्रमजीवाघ्ना रविबुधजीवा लंवगुणभक्ता। अग्राक्रांतिज्पा वा [unindicated gaplलंवजीवाहत् । [2] अक्षश्रवणाम्पस्ता क्रांतिज्पार्कोद्धृताथवाग्रज्ष्प तद्वृत्तिहतापमज्पा समनरभक्ताथवाग्रज्पा [3] स्वधृतिघ्नापलजीवा स्वेष्टनरेणोद्धृता।थवाग्रज्पा। कुज्पाक्रांतिज्पाकृतिसमासमूलमथवाग्राज्पा [4] कुज्पा त्रिज्पागुणिता पलजोवाभा । जेत्ताथवाग्रज्पा विषुवत्कर्णाम्पस्ता कुज्पा वाक्षधुतिहृताग्रा । [5] तद्धतिकुज्पाघातान्मूलं पूर्वापरे कुजे वाग्रां

स्ववृतिघावा कुज्पा नृतलविभक्ताथवाग्रज्पा

Ms. B: 5 a तद्वृति