पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/187

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

162 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकारः III पलगुणभावृत्ताग्रावधो निजश्रवणहृत् क्षितिज्या वा । क्रान्ति ज्याग्राकृत्योर्विवरपदं वा महीजीवा। १५ ॥ कुज्यानयनविधिः पञ्चमः । Text of Ms. A : 15] पलगुणभावृत्ताग्रावधो निजश्रवणहत्क्षितिक्ष्पा वा क्रांतिज्पाग्राकृत्पोविवरपदं वा मद्वीजीवा ॥ कुज्पानपनविधि: पंचम: ।