पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/183

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५८ वटश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकारः III क्रमगुणपलभात्रिज्याघातोऽर्क[१२]गुण[चर]जीवयाऽऽप्तो वा । पलभाक्षसमनरवधोऽर्क[१२]गुणचर[दलगुण]भक्त्तो वा ॥ ६ ॥ पलभाक्षतद्धृतिवधोऽक्षकर्णचरगुणहत् [च दिवसजीवा] ।

द्युदलधृतिः कुज्योना सौम्ये याम्ये युता द्युज्ये ॥ ७ ॥

द्युज्या वोदग्याम्ये चाग्रगुणं दिनदलनृतलाभ्यस्तम् । दिनदलधृत्या भक्तं फलेन रहितान्विता [धृतिः] सैव ॥ ८ ॥ द्युज्यानयनविधिश्चतुर्थः ॥ Text of Ms. A : [6] क्रमगुणपलभात्रिज्पाघातोर्कगुणजीवयाप्तो वा यलभाख्पगुणसमनरववोर्कगुणचरभक्तो वा

[7] पलभाख्पत्तद्वृतिवयोक्षकर्णचरगुणह्रत्

द्युदलहृतिः कुज्पोना सौम्पपाम्पे युत्ता द्युज्पे । [8] कुज्पा वोदक्ष्त्रिज्पाग्रैयनिजांतराभ्पस्तं दिनदलधूत्पा भत्कं फलयुतरहितान्दिता चैव । द्युत्यानयनविधिश्चतुर्थः ॥