पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/166

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 7] प्रश्नविधि: 141 अत्यन्तशीघ्रमथ शीघ्रसंज्ञां निसर्गजातां मृदुसंज्ञितां च ।

सुमन्दवेगां खलु वक्रनाम्नीमतीववक्रां कुटिलां तथैव ॥ १५ ॥ अष्टप्रकारां द्युचरस्य भुक्तिं यः केन्द्रभेदैर्गणकस्तु सम्यक् ॥ १६ ॥

प्रश्नविधिः सप्तमः । इति श्रीमदानन्दपुरीयभट्टमहदत्तसुतवटेश्वरविरचिते स्फुटसिद्धान्ते स्वनामसंज्ञिते स्फुटगत्यधिकारो द्वितीयः ॥ २ ॥ Text of Ms. A : [15] अत्पंतशीघ्रामथ शीघ्रसंशां निसर्गजांतां मृदुसंज्ञितां च । सुमंदवेगां खलु बक्रनाम्नीमतीतवक्रां कुटिलां तथैवां । [16] अष्टप्रकारा द्युचरस्प भुक्ति य: केन्द्रभेदर्गणकस्तु सम्पक् । प्रश्नविधिस्सप्तमः । श्रीमदानंदपुनायभट्टमहदत्तसुतवेश्वटेरविरचिते स्पुटसिद्धांते स्वनामसंज्ञिति • • • टगत्पधिकारो यः । ।