पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/14

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

XVI CONTENTS चन्द्रच्छाया- चन्द्रच्छायासाधनकालः, स्पष्टे चन्द्रक्रान्तिद्युज्ये, चन्द्रस्य दिनमानचरार्धसाधनम् -२८० ; ग्रहस्य दिनमानं, चन्द्रच्छायासाधनं, पूर्वापरकपालयोः चन्द्रस्य नतनाडीसाधनम् -२८१; चन्द्रस्य स्फुटबिम्बसाधनं, चन्द्रस्य याम्योत्तरवृत्तसङ्क्रमणकालः -२८२; चन्द्रश्रृङ्गोन्नतौ बाहुकोटिकर्णसाधनम् -२८२; सितसाधनं, परिलेखसूत्रसाधनम् -२८३; अङ्गुलीकरणम् -२८४; चन्द्रश्रृङ्गोन्नतिपरिलेखविधयः -२८५; श्रृङ्गोन्नतिस्वरूपं, चन्द्रस्य प्रथमकला-२८८ 2. प्रश्नविधिः 289 अधिकारः VIII -समागमाधिकारः 290-299 1. ग्रहयुतिविधिः २९०-२९२ कदम्बप्रोतीय-युतिः, तत्र युतिकालिकग्रहसाधनं, ग्रहाणां मानलिप्ताः -290 ; युतिकाले ग्रहान्तरं, भेदयुतिः, चन्द्रविभेदः, युतिकालेऽक्षदृक्कर्म -२9१; कलाकरयोः सम्बन्धः, समप्रोतीययुतिः, समप्रोतीययुत्यध्ययने हेतुः, समप्रोतीययुतिकालसाधनम्-292 2. भग्रहयुत्यादिविधिः 293-299 नक्षत्नध्रुवकाः, योगः भावी गतो वा -२9३; नक्षत्रक्षेपाः, भेदयुतिः -२9४; चन्द्रेण रोहिणीशकटभेदः, चन्द्रेण रोहिणीयोगताराभेदः, नक्षत्राणां तारासंख्या, योगतारालक्षणं, नक्षत्राणामाकृतयः -295; ध्रुवतारा, नक्षत्रोदयास्तकाले उदयलग्नं, भानां दृश्यादृश्यत्वम् -296; भानामस्तदिवसाः, सदोदिततारकाः, अगस्त्यस्य दृश्यादृश्यकालः -२97; ग्रहभाना छायादिकर्म, भग्रहयुतिकालः, सप्तर्षिचारः, वशिष्टपत्नी अरुन्धती ~-२9८ ; उपसंहारः -299