पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/13

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

CONTENTS XV विधिः -२५७; ग्राह्मवृत्ते परिलेखविधि: -२५८; इष्टकाले ग्रासानयनम्, इष्टकाले चन्द्रविक्षेपसाधनम्, इष्टकर्णादिष्टघटिकासाधनं, स्थित्यर्धनाडीभिः ग्राह्मग्राहकमानसाधनम् -२५9; इष्टवृत्ते परिलेखविधिः, ग्राह्यबिम्बस्य वर्णनिरूपणं, ग्रहणयोरनादेश्यम् -२६० 5. पर्वज्ञानविधिः २६१-२६४ ग्रहणसम्भवः, विक्षेपव्यासादिसाधनं, मध्यग्रासमानं, चन्द्रग्रहणविषये स्थित्यर्धमर्दार्धसाधनम् -२६१; सकृद्विधिना स्पर्शमोक्षस्थित्यर्धयोरानयनं, स्पर्शमोक्षकालिकविक्षेपसाधनं, लम्बननतिसंस्कारौ -२६२; सूर्यग्रहण विषये स्थित्यर्धविमर्दार्धवलनादिसाधनं, रव्यादीनां षाण्मासिकचालनम् -२६३; तिथेः षाण्मासिकचालनम्---२६४ 6. लघूपकरणविधिः 265-269 स्पष्टतिथिसाधनम् -२६५; प्रकारान्तरेण रविचन्द्रयोः केन्द्रसाधनम् -२६६; सपातचन्द्रसाधनं, क्रान्तियोजनपिण्डिकाः, दृक्क्षेपसाधनम् -२६७; लम्बनानयनं, नतेः चन्द्रशरस्य चानयनं, वलनादीनां साधनम् -२६८; स्थूलविधिना मध्यलग्नादिसाधनम् -२६9 7. छेद्यकप्रश्नविधिः २७०=२७१ अधिकारः Vl -उदयास्तमयाधिकारः 272-277 उदयास्तमयस्य दिक्, उदयास्तमयकालांशाः, ग्रहाणां परमञ्शराः -२७२); इष्टशरसाधनविधयः, अयनदृक्कर्मसाधनविधयः -२७३; अक्षदृक्कर्मसाधनं, स्फुटदृक्कर्मसाधनम् - २७५; उदयास्तमयकालसाधनविधयः -२७६; दृश्यादृश्यादिनिरीक्षणविधिः --२७७ अधिकारः VII -श्रृङ्गोन्नत्यधिकारः २७८-२८9 1. शृङ्गोन्नतिविधिः 278-288 चन्द्रोदयः -चन्द्रोदयास्तकालसाधनम् - २७८; पौणिमायां चन्द्रोदयस्वरूपं, पौणिमायामुदितचन्द्रस्य अस्तमितसूर्यस्य वा स्वरूपम् -२७0;