पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/124

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1] सूर्याचन्द्रमसोः स्फुटीकरणविधिः 99 रूपविकलांशभक्त वा विशोध्य संयोज्य [विकलज्या] ॥ ७९ ॥ [नवमं रूपम्]]

चापविकलांशभक्तो भुत्तगुणश्चापविकलयोगदलात् । विवरहताच्चापहृतादाप्तेन युतो विकलजीवा ॥ ८० ॥

[ज्यान्तर-साधनम्]

सैकविकलार्धभक्तं रूपाद्विकलाप्तसमभिनिघ्नस्य । विकलगुणस्यान्तरकं गतमौर्व्या मौर्विकान्तरकम्। ८१ ॥

[गतज्या-साधनम्।] चापदलविकलदलयुतिविवरवधाच्चापभाजिताल्ल[ब्धम् ।

विकलज्या-चापवधाद्विकलहृता[द्यु]तोनितं गतज्या स्यात्। ८२ ॥

[इष्टधनुःसाधनम्।]

[प्रथमविधिः]
या ज्या ज्यातः शुद्धा तत्संख्याताडितधनुर्युक्तम् ॥ विकलशरासनघाताज्ज्यान्तरलब्धेन चापं स्यात् ॥ ८३ ॥

Text of Ms. A : [79] रूपविकलांशभक्त वा विशोध्प संयोज्प । । । [80] चाप।विकलांशभक्ता भुतागुणाश्चापविकलघोगदलात् । विवरहृताच्चापहृतादाप्तेन युतो विकलजीवा ।

[81] सैकविकलार्धत्तक्तं रूपाद्विकलाप्तसमभिनिघ्नस्प विकलगुणस्पांतरकं गेतमौर्व्पा मौर्विकांन्तरकं । [82] चापदलविकलदलयुतिविवरवधाच्वापभाजिताल्ल -

विकलज्पार्धापवपाविकलह्रतातोनितगतज्पा स्पात् ॥ ॥ [83] या ज्पा ज्पातः शुधत्तत्संखपात्ताखपाडिता धनुर्धुक्त्तं । विकलशरासनघाताज्जांतरलव्देन त्वापस्स्पात् । Ms. B: 82 b Pचापभीजि० 83 d ° लब्देन