पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/115

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

90 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकारः II) नवरसरदाः (३२६९) पञ्चाक्षिरामा]ग्नय[ ३३२५]श्चन्द्रनागगुणरामाः [ ३३८१] ॥ नगगुणवेदहुताशा [३४३७] {उत्क्रमञ्ज्या-विकलाः] विकलाः भान्य[२७]म्बुदपृषत्काः [५०] ॥ ४० ॥

वसवः [८] कुभुजाः [२१] खगुणाः [ ३०] सु[रा]: [३३] कुरामा [३१] जिना [२४] रवयः [१२] । पत्र्चशरा [५५] नेत्रगुणा [३२] रामा [३] नवबाहवो [२९] द्विपसमुद्रा: [४८] ॥ ४१ ।
भू[१]र्वसवो [८] ऽष्टौ [८] चन्द्रो [१] नगवेदाः [४७] षड्भुजा [२६] अचलबाणाः [५७] । विशति[२०]रिषुहव्यभुजः [३५] कुकृता [४१] वसुवह्नयो [३८] ऽक्षभुजाः [ २५.] ॥ ४२ ॥ रामाः [३] कुगुणा [ ३१] वर्गः सप्तानां [४९] पञ्चशराः [५५} [शशिबाणाः (५१) ] ॥ वेदगुणाश्च [ ३४] पृषत्काः [५] - सिद्धा [२४] न[व]बाहवः [ २९] कुभुजाः [२१] ॥ ४३ ॥

Text of Ms. A : 40 ग्नपश्चंद्ररामगुणरामाः नगगुणवेदहुताशा विकला भान्पम्बुदपृषट्काः । [41] वसवः कुभुव्राः खगुणास्सुः कुरामा जिना रवयः पंचशरा नेत्रगुणा रामा नववाहवो द्विपसमुद्राः [42] भूर्वसवोष्टौ चंद्रे नगवेदाष्पड्भुजा अवलवाणाः विशतिरिषुहव्पभुजः कुकृता वसवेह्नियोक्षभुजाः ।

[43] रामाः कुगुणा वगास्सप्तानां पंचशरा:

वेदगुणाश्च धृष्टट्कास्मिद्धा नवाहवः कुभुजाः । Ms. B : 42 b अचल