पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/114

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1] सूर्याचन्द्रमसोः स्फुटीकरणविधिः 89 सप्ताङ्गाङ्कभुवो [१९६७] ऽष्टकुखभुजा [२०१८] व्योमागशून्यनेत्राणि [२०७०] । द्वीनभुजाः [२१२२] कृतनगशशिनेत्रा[२१७४]ण्यङ्गाक्षिबाहुरविपुत्राः [ २२२६] ॥ ३६ ॥ अङ्कागाक्षिभुजा [ २२७९] रदरामभुजा [२३३२] [रसगजा]ग्निनयनानि [२३८६] ।

नवरामजिना [२४३९] गुणनवसिद्धाः [२४९३] सप्ताब्धितत्त्वानि [२५४७] ॥ ३७ ॥
द्वयभ्रोत्कृतयः [२६०२] पर्वतशराड्रनेत्राणि [२६५७] रुद्रभानीह [२७११] । सप्ताङ्गभानि [२७६७] यमयमनागभुजा [२८२२] नगनगाष्टकराः [२८७७] ॥ ३८ ॥ सुरनवभुजा [२९३३] नवाष्टछिद्राक्षी[२९८९]ण्यब्धिजलधिशून्यगुणाः [३०४४] । खखकुगुणा [३१००] [रसपृषत्कभूरामा (३१५६j द्विशशिभुजाग्नयः (३२१२) ॥ ३९ ॥

Text of Ms. A : [36] सप्तांगांकभुवोष्टकुनखभुजा व्योमागशून्पनेत्राणि । । द्वीनभुजाः कृत्तनगशशिनेत्राण्पंगाक्षिवाहुरविपुत्राः

[37] अंगागाक्षिभुजा रदरामभुजाग्निनयनानि। ॥

नवरामजिना गुणानवसिद्धास्सप्ताव्दितत्वाति ।

[38] द्वयव्दोत्कृतय: पर्वतशरांगनेत्राणि रुद्रभानीह ।

सप्तांगभानि यमयमनागभुजा नगतगाष्टकराः । [39] सुरनवभुजा नवाष्टश्छिद्राक्षीण्पव्दिजलधिशून्यगुणाः ॥ qggTVTT unindicated gap Ms. B : 37 ।d °ब्दितत्वाचि 39 b °uपब्दि°