पृष्ठम्:लीलावती.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासनासहिता

                                                                                        ३३

प्रक्षेपकन्यासः । ५१ । ६४ । ८५। मिश्रधनम् ३०० । जातानि धनानि ७५ । १०० । १२५ । एतान्यादिधनैरूनानि लाभाः २४। ३२ । ४० अथ वा मिश्रधजम् ३०० । आदिधनैक्येन २०४ ऊनं सर्वलाभयोगः ६६ । अस्मिन् प्रक्षेपगुणिते प्रक्षेपयोग २०४ भक्ते लाभाः २४ । ३२ ॥ ४० ॥ अत्रोपपत्तिस्तु - सर्वेषां प्रक्षेपकाणां योगेन मिश्रधनसमं सकलान्तरं मूलधनं लभ्यते, तदा प्रत्येकप्रक्षेपधनेन किमित्यनुपातेन वासनाऽतिविमला, किमन्न त्टेख- बाहल्येन ।


वाप्यादिपूरणो करणसूचं वृत्तार्धम् । भजेच्छुिर्दाऽशैरथ तैर्विमिश्रै रूपं भजेत् स्यात् परिपूर्तिकालः ॥ १३ ॥

              उदाहरणम् ।

ये निर्भरा दिनदिनार्धतृतीयषष्ठैः संपूरयन्ति हि पृथक् पृथगेव मुक्ताः । वापीं यदा युगपदेव सखे ! विमुत्कास्ते केन चासरलवेन तदा चदाशु ॥१॥ न्यासः । १ । १ । ३ ३ ।

लब्धो वापीयूरणकालो दिनांशः १३ । अत्रोपपत्तिः । यदि कथितकालैर्निझीराः पृथक् पृथक् वापीं पूरयन्ति तदैकेन दिनेन किमिति जातानि वाप्यंशयूरणप्रमाणानि । यदि वाप्यंशपूरणयोगेनैकं दिनं लभ्यते तदा पूर्णेनैकेन किमिति जातं वापीपूरणकालमानमित्युपपन्नम् । अत्रान्ये ये ये विशेषास्ते सोदाहरणः परिशिष्टे प्रदर्शिताः ।


अथ क्रयविक्रये करणसूत्रं वृत्तम्। पण्यैः स्वमूल्यानि भजेत् स्वभागैर्हत्वा तदैक्येन भजेच्च तानि । भागाँश्च मिश्रेण धनेन हत्वा मौल्यानि पण्यानि.यथाक्रमं स्युः ॥ १४॥

               उद्देशकः ।

सार्धं तण्डुलमानकत्रयमहो द्रम्मेण मानाष्टकं मुहूनां च यदि त्रयोदशमिता ता वणिक् ! काकिणीः। आदायार्पय तण्डुलांशयुगलं मुद्गैकसागान्वितं क्षिप्रं क्षिप्रभुजो व्रजेम हि यतः सार्थोऽग्रतो यास्यति ॥१॥ न्यासः । पण्ये ७/१ । ८/१ ।। मौल्ये १/१ । १/१ ।। स्वभगौ २/१ । १/१ । मिश्नधनम् १३/६४। अत्र स्वमूल्ये स्वभागगुणिते, पण्याभ्यां भक्ते जाते ४/७ । १/८ | भागौ च । २/१। १/१ मिश्रधनेन १३/६४ संगुण्य तदैक्येन भक्ते जाते तण्टुलमुद्र- मूल्ये है १/३ । ७। तथा तण्डुलमुद्रमाने भागौ ७/१२ । ७/२४। अत्र तण्डुल-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/४४&oldid=399237" इत्यस्माद् प्रतिप्राप्तम्