पृष्ठम्:लीलावती.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लीलावती •A=A*/ मूल्ये पणौ २। काकिण्यौ २/ वराटकः १३३ । भूम्नमूल्ये काकिण्यौ २। राटकः ६झे । उद्वहम् । कर्पस्य वरस्य निष्कयुगलेनैकं घलं शष्यते वैश्यानन्दन ! चन्दनस्य' च षकं द्रम्मटभागेन चेत् । अष्टांशेन तथाऽशुगैः पलदलं निष्केण मे देहि तान् भागेरककषोडशशुकमितैर्गुषं चिकीर्षास्यहम् ॥ २ ॥ म्याः । पण्यानि & १ & । ३ । औौल्यानि ३१ । १ । ३ भागः ६ । ३ ६ ५ सिद्धनं श्रुमाः १६ १ लब्धानि कर्परमां सूल्यानि १४३ ॥ ६।९। तथैव तेषां पण्यानि है । ७३ । ३४ ।। नोपपत्तिः । तण्डुरूपण्यर्चदि तण्डुलमल्टुं लभ्यते सदा तण्डुलभागैः क्रिमिति तमु . तर - इसं तण्डुलझालस्बन्धीयमूल्य , पुवमव मुद्भगमस्वन्धीय मूल्यम् कुटु - टुभ , ग्रछन्नमयर्चायससमिश्रधनेन पृथगेते सूर्ये लभ्येते संदर्भgम्श्रित- सुप नेन के जाते तण्डुलभrशयोर्गुल्ये क्रमेण-- तशा = तम्. . . =. , ऐश्रमेव तेन यागेन तण्डु ततसमिश्र मुखभुभा. मित्र मू ~टुभमृ लभागस्तद मिश्रधनेन किमिति जाहं तण्डुलभासनम् =तो. सिंध, युवं मुहू- शुभः सिध भगमनम् " , अत उपपन्नम् । अशईः । श्ल सि करभसूत्रं घृतम् । नरानन्दनोनितरत्नशेवैरिये हृते स्युः खलु मौल्यसंख्याः ! यैर्दैते शेषद्धे पृथकूस्थैरभिन्नमूल्यस्यथ वा भवन्ति ॥ १५ ॥ भणिक्याटुकमिन्द्रनीलशकं मुक्ताफलानां शतं सङ्कणि च पञ्च रत्नवणिजां येषां चतुर्णा धनम् । सहस्नेहचशेन ते निजधनात्मैकमेकं मिथ जातास्तुल्यधनाः पृथग् वदसखे ! तद्वनमौल्यानेि मे ॥ १ ॥ स्यास्सः । मा द । नी १० ! सु १०० व चु । दनम् १ । नरः ४ } । सरगुणितदनेन ४ 1 नसल्यामुनितासु शेषः भार ४ । नी ६ ३ सु ६६ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/४५&oldid=162455" इत्यस्माद् प्रतिप्राप्तम्