पृष्ठम्:लीलावती.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिशिष्टम् । ७e = a , म गुर इस थ 'चयतरगुणतयस्ततरश्रीन संध्यञ्जनानि कस्या अपि गुणोत्तरश्रेढ्यः पदम् भवन्तीति पुमुपपन्नं जातम् । अन्नानेके विशेषाः सन्ति ते च ग्रन्थविस्ता- रंभान्नङ्ग खिज्ञः । अस्य सर्वे विशेष बीजrणते वक्ष्यन्ते । अथ महरमाथवर्तनज्ञानं क्षेत्रमस्त्यापि भवति । परन्यन्न ग्रन्थविस्तरभयास- भ्रष्टुं तदनयनं नमस्माभिनिवेशितम् । अत्रान्येऽपि ये ये विशेषास्ते बीजगणिते स्फुटं वक्ष्यते किमत्र प्रयासेनेति । अथ त्रिभुजस्य फलानयनार्थं-- } अत्र ऋष्थते अफग, त्रिभुजे अन्न अक, अश, का भुजVः ग, क, ॐ कलिपलः 8था कक्ष रेख ? ध पर्यन्तं वर्धयित्वा अथ भरा कृता । मग रेख ’ ठूव क स्थ .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२३७&oldid=163718" इत्यस्माद् प्रतिप्राप्तम्