पृष्ठम्:ललितविस्तरः.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२७ की ललितविसरः ॥ षड्द्रियैर्निपतितों इति स्पर्श उक्तः स्वर्भान तिस्र अनुवर्तति वदना च ॥ यत्किंचि वेदयितु सर्व सतृष्ण उक्त तृष्णात सर्व उपजावति दुःखस्कन्ध । ५ उपादानतो भवति सर्वं भवप्रवृत्तिः भवप्रत्यया च समुदेति हि जातिरत्र। आतीनिदान बरब्याधिदुखानि भोति उपपति जैक विविधा भवपअनशि। एवमेव सर्वं इति प्रत्ययतो बगल १० न च आमपुङ्गज़ न संक्रमतो ऽस्ति कश्चि। यभिन्न कल्यु न विकल्पु योनिमाडः यावनिलो भवति । तत्र विय काचि । विनिरोध भवतीह अधिवक्ताओं सर्वे भवाझ ञ्चथवण वद्य निश्चया । १५ एवमेण प्रत्ययत बुङ तथागतिन तेन स्वयंभु स्वकमामनु चाकरोति । न स्कन्ध आयतन धातु दमि बुर्च नान्यच दैवगमाद्बतीह शुद्धः । भूमिर्न चात्र परतधिक निस्सृतानां २० शून्या पत्रादि इह ईदृशः घर्मयोगे । वे पूर्व इचरिता सुविशुद्धसज्वाः ते शक्नुवन्ति रुमि धर्म विजाननाय ॥ ७ ॥