पृष्ठम्:ललितविस्तरः.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ ॥ घमंचक्रप्रवर्तनपरिवर्तः ॥ ४१९ वाचाय ब्रह्मरुत किन्नरणबिताय अंशः सहस्रनयुतेभि समुङ्गव । बहुकल्पकोटि सद सुवसुभाविताच कौडिन्यमालपति शाक्यमुनि स्वयंभूः । चचुरनित्यमध्रुव तत्र श्रोतघ्राणं जिह्वा पि काय मत इ अनाम अपि रिक्तस्वभाव ) शून्या। बड़ासमाव तृणकुड् इव निरीहा भवाय अम न न न च जीवमस्ति ॥ हेतु प्रतीच हम समुत सर्वधर्मा अत्यन्तदृष्टिविगता ग्रगणप्रकाश । न च कारको ऽसि तब नैव च वेदको अस्ति न च कर्म पश्यति इत अशुभं शुभं वा । । कन्प्रतीत्य समुदेति हि दुःखमेवं संभति तृणसलिलेन विवर्धमाना । मार्गेण धर्मसमताप विपश्यमाना जयन्तचीणधथ धर्मतया निरुद्धः ५ संकल्यंकल्यजनितेन अयोनिसे भवते अविव नधि संभड़कों अस्य कश्चि । संस्कारहेतु ददते न च संक्रमो अस्ति विज्ञानमुद्भवति संक्रमण अतीव । विज्ञान नाम तत्र च रूप समुत्थिताति भासे च कपि समुंदति षडिन्द्रियाणि ।