पृष्ठम्:ललितविस्तरः.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० खलंग औचितिको बाहुविक नाख केनचितप्रवृत्रन्तम ग प्रख्या तञ्च । न पीवरं प्रतिग्रहीतञ्च नाशन दातव्यं न पानीयं परि भो न पादप्रतिष्ठान खापयिवातिरिक्तान्यासनानि वाचं च संविधानतः । इमान्यायुष्मतमातिरिक्तान्यसनानि स चेदाकादसि ५ निषीदति । आधुस्त्वानयण्डिन्यथिते मधिवासयति स्म । वाचा च न प्रतिपिति स ॥ यथा यथा च भिक्षशशाम वेन यक्षका भद्रवर्णीयातेनोपसंकायति स्म । तथा तथा ते तैः स्ख कस्बुके ष्वासनेषु न रमन्ते स्म । । उदातुकामा अभवन् । अद्यापि नाम पची शकुनिः परगतः स्यात्तस्य च पञ्जरगतस्याध निदधों १९ भवेत् । सो ऽपिसंतप्तस्वरितमूर्धमुत्पतितुकामो भवेतप्रणेतुकामचंघ मेव यथा यथा तथागतः प्रचकानां भद्रवर्गीयाणां सकाशमुपसंका मति स्म । तथा तथा पक्का भद्रवर्णाया स्वकसंकेष्वासनेषु । रमन्ते च । उत्पातुकामाः बभूवतु ॥ तत्तस्मात् । न स काश्चित्सवः निकाय संविते यथागतं दृझा आसनाद् अनुतिष्ठेत् । यथा १ यथा च तथागतः पञ्चकाम्भद्वगथामुपसंक्रामति ) । तथा तथा पवळा भद्भधात चागत श्रियं तेव यसहमाना आसनेभ्यः प्रक म्यमानाः सर्वे क्रियाकार भिक चोत्थाबासनंभः कश्चित्प्रत्युद्भच्छति व ए। कतिपयुज्ञया पापचीवरं प्रतिगृह्नाति स्म । कश्चिदासनमुप-- गमयति न । । वित्पादप्रतिष्ठापनं कयित्पादप्रक्षालनोदकमुपस्या २० पयति स्म । एवं चावोचत । स्वागतं ते आयुष्मनीतम स्वागतं ते आयुष्मन्तम निषीददमासनं प्रधानं ॥ न्यषीदत्खल्वपि भिनव तथागतः अतप्त एवासने पंचकापि भद्रवमयास्ते तथागतेन सार्ध ।