पृष्ठम्:ललितविस्तरः.pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ । धर्मचक्रवर्तनपरिवर्तन तेन खलु पुनर्भिद्यवः शमयेन गङ्गा सहनद सुपहिपूर्ण समतीर्थका वहति स्म । अध इस भिवस्तथागतो नाविकसमीपमुपागमत्पारसंसर- णाय । स प्राज । प्रवच्छ गौतम तरपण्डं ॥ न मे ऽस्ति मार्ग तरषयमित्यै तथागत विवथ पञ्च तीरात्परं तीरमगमत् ॥ ५ ततः स नाविक दूतोच विप्रतिसार्यभूदेवंविधो दचिणयो मया । न तारित रति । हा कष्टमिति कृत्वा मूर्छितः पृथिव्यां पतितः ॥ सत एनां प्रकृति नाविक राशी बिम्बिसारायाचघमास । यगणः श्यामि मतमन्तरप याच्यमान नास्ति तरपद्धमिका बिहा यस घततरात्परं तीरं अत इति । तच्छुत्वा तदश्रेष्ठ राजा बि- १० बिसरेस सर्वप्रव्रजितानां तरपवमुत्सृष्टमभवत् । इति हि भिक्षमागतो ऽनुपूर्वेण जनपदयों चरन्थेन वा राणसी सहानगरी तेनोपसंक्रामदुपसंयम्य काल्पमेव निवास् पा बच्चीवरमदाय वाराणसीं महानगरीं पिण्डाय प्रविवत् । तस्य पिण्डाय चरित्वा कृतभावः पञ्चपिण्डपात्रप्रतिशतः । येन १५ ऋषिपतनों मृगदावो धेन , पच्चका भद्रवमवासनोपसंमतिः य।। अद्भावः खलु पुनः पथक मद्वगींयास्तथागतं दूरतः एवागच्छन्तं इदा च क्रियाबन्धमकार्यं । एष स आयुष्मन्त अमल गोतम आगच्छति स्म । भीषितिको बाहुलिकः प्रवणविधष्टः । अनेन खल्वपि तथापि तावदूर्बिया डुकरचर्यया न शकित २० किंचिदुत्तरिमनुष्यधर्मेदमार्य शानदसंगविशेषे साक्षात्कर्ता । किं पुनरेतद्भदारिकमाद्वारमाहरसुखलिकायोगमनुयुक्तो विस्रमेयः।