पृष्ठम्:ललितविस्तरः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ शक्षितविस्तरः । संवर्तते । मेची धमीलोकसुखं सर्वोपधिक्षुष्खकियावस्थमिभावनतायै संवतते । करुणा धमलोकमुखमविहिंसापरमताः सैवर्तते । मुदिता धर्माणकसुखं सर्वरत्यपकर्षयताये संवर्तते । उपेक्षा धर्मामुखें कामजुगुप्सनताये संवर्तते । अनित्वमत्ववे धर्मशोकमुखें कामरूप्या ५ रूप्यरागसमतिक्रमाथ सैवर्तते । दुःखप्रववेचा धर्ममुखं प्रणि धागसमुदीदाय संवर्तत । अनात्मत्वविधा धर्मलोकमुखमालानभि निवेशनताचे संवर्तते । शान्तमयवेला धोकोकमुखमनुनथासंधूवनतायें संवर्तत । धर्मकसुखमध्यागपत्रमाय संवर्तते । अपचाम् धर्मालेकमुखं वहिषीप्रशमाय संवर्तते । सत्यं धर्मेलीकमुखं दम ३० नुष्थाविसंवादनतायें संवर्तते । भूतं धर्मलकमुखमात्मादिसंवादानतायें संवर्तत । धर्मचरणं धमलोकमु धर्मप्रतिशरणतायै संवर्तते । विशरणगमनं धर्मलोकमुखे व्यपायसगतिमाय संबर्तत । कृतज्ञता धर्मलोकमुखं कृतकुशलमूविंप्रणाशाय संवर्तते । कर्तवंदिता धर्माः लोकमुखं पराभिमन्यताव संवर्तते । आत्मज्ञता धर्मानकमुखमा १५ नुत्कर्षशताचे संवर्तते । माझता धर्मलोकमुखे परापत्समानताये संवर्तत । धर्मज्ञता धमलीकसुखं धर्माधर्मप्रतिपधिं संवर्तते । कालज्ञता धमीयमुखममोघदर्शनतायै संवर्तते । निहतमानता धर्मलोकमुखं ज्ञानतापरिपूर्वे संवर्तते । प्रतिहतचित्तता धर्म लोकमुखमानपरानुरवणतार्थ संवर्तत । अनुपनाहो धर्ममेकमुखस २० झाथ संवर्तते । अधिमुक्तिधर्मामुखमविचिकित्सापरमतायै संवर्तते । अशुभमत्यदेया धर्मलकसुखं कामबितकमहाय संवर्तते । अशापादो ऽसंसक्नुम्हें त्वापादवितर्कमणाय संवर्तत । अमरो