पृष्ठम्:ललितविस्तरः.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। धर्मलोकमुपरिवर्तः । ३१ नासमतिक्रान वोधिसत्याग् चे तुषितवरभवनस्थाः सर्वे चरमभ: बाभिमुख देवगणपरिवृताच्यवनागरं देवतासंइमं धर्मलकमुखी संप्रकाशयन्ति । अद्यत् स सर्व देवपर्षद्व वधिसत्त्वाधिानेन तान् बोधिसताम् दृष्ट्वा च गुजर्मेन बोधिसक्लान साञ्जलिं प्रशम्य पचमडलैर्नमस्यन्ति । । एवं दानमुदानयन्ति स्म । भावचित्रमिदं ! बोधिसमाधिस्थानं यत्र हि माम वर्षे यवलोकितमात्रेणेन्तो बाधिसमान पाम इति । अथ वेधिसत्वः पुनरपि तां महतीं देवपर्यदमामवमाह । तेन हि माषाः शृणुत युवाकार देतासंहर्यशी धनीलकमुखं यदेते बधिस एभ्यो देवपुत्रेभ्यो भाषन्ते । अतरमिदं यी धर्म- १० लोकसुखं धतं वदवयं बघिसन च्यवनकालससर्च देवपर्षदि संग्रहाशयितव्यं ५ तमतदातरशतं । यदुत अच्छा मार्य धर्मेली कमुखममेवाशचता” संवत । प्रसादो धर्मलोकमुखमाबिलचित्तम्- सादनार्थं संवर्त्तते । प्रागेवं धर्मलोकमुखी प्रसिी संवर्तत । प्रतिधर्मगोत्रसुखं चिन्तविगुव संवर्तेते । आयसंवरो धर्मालमुखं ५५ चिकायपरिशु संवर्तते । वाचसं बत धर्मककसुखं चतुर्वग्दोषप रिवर्धनतायें संवर्तते । मनःसंवरो घमीलकमुखमभिध्याब्यापादमि ध्यादृष्टिमाशय संवर्तते । बुद्धस्फूतिधमनकमुखं बुवदर्शनाविशुद्धे संवर्तेत । धर्मानुवृतिधर्मलोकमुखं धर्मदेशगावि संवर्तते । संधा नुस्मृतिधर्मलोकमुखं वाचकमणतायै संवर्तते । त्यागनुश्रुतिधौलो- २० कमुखं सर्वोपधिप्रतिनिःसगरं संवर्तते । शीलनुभुतिधर्मगजमुखें प्रणिधानपरिपूर्वं संवर्तते । देवताश्रुतिधर्मलकमुखमुदारचित्ततायै