पृष्ठम्:ललितविस्तरः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के कुलपरिशुद्धिपरिवर्तः २ धच अंदेशे विहते निषीदतं मयागता च क्रमयी च तस्वाः । आभाषित भौति सदेवभागों आभाव तस्याः शुभकर्मनिश्चयाः॥ न सेति देवासुरमानुषो वा च रागचित्तेन समर्थ प्रेचितं । पश्यन्ति मातां दुहितां च सर्वं इयाय चेश्वर्यगुणोपपता । नाथाय देव्याः शुभकर्महेतु विवर्धते राजकुम विशालं । ५ प्रदेशराशामपि चमचारी विजेते कीर्ति यशश्च पार्थिव । चचा च माया प्रतिरूपभाजनं यथायंसत्वः परमे विराजते । पत एखावधिकं गुणान्विता दयासुता सा बनन च माया । जस्फुध्वकेन्या न हि नास्ति नारी यस्य समझी धरितुं नरोत्तमः। अन्यत्र देवातिगुणान्वितायाः दशनागसाहस्त्रबलं हि वस्वः । १० एवं हि ते देवसुता महात्मा संबोधिसत्वाश्च विशालप्रदा । वर्णानि मायां जननींगुणान्वितां प्रतिरूप सा शाक्यकुलनन्दनस्व । इति ॥ इति श्रीललितविसंरे कुलपरिशङिपरिवतों नाम तृतीयोऽध्यायः। इति हि भिकवि बोधिसत्व जन्मकुलं धवलोक्य उद्धतं नाम तुषिताशये महाविमानं चतुःषधियोजनान्याचा मवितरिव वन्वािधिसत्वः संनियच तुषितेभ्यो देवेभ्यो १५ धनी देशयति झ । तं महाविमाने बोधिसत्व अभिरोहति व । अभिरुह्य च सर्वान् तुषितकाधिकान् देवपुत्रानामन्त्रयते स्म । संनिपतन भवन्तच्छायाकारप्रयोगं नाम धर्भसुसुतिचथीनुशासन पश्चिमी कोधिसत्त्वस्यान्तिकाद्धर्मश्रवणं आघवेति । इदं खल्वपि वचनं