पृष्ठम्:ललितविस्तरः.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ ॥ वलितविस्तरः । गुवदनो राजकुले कुलीनों नरेन्द्रवंशे सुविशुद्धगाचः । छत्रं च सतत च निराकुलं च सगौरव सच्जनधार्मिकं च । अन्येऽपि सत्वाः कपिला हवे पैर सर्वे सुशुद्धाशयधर्मयुक्ताः । इंग आरामविहारमण्डिता पिलाह्वये शंभति जन्मभूमिः । ५ सर्वे महानगबलोपेता विस्तीर्णहती नषरजवति । इष्वस्वशिवषु च पारमिं गता न चापर हिंसिषु जीवितार्थ । ओदनस्य अमदा प्रधाना नारीसहसेषु हि सायप्राप्ता । मनमा वाचछतेव बिम्बं मानेन सा उच्यति मायादेवी । सुरूपरूपा चच देवकन्या सुविभक्तगात्रा शुभजिमी । १० न सति देव न च मानुषा वा यो मायदुद्दा च लभेत तृप्ति ॥ न रागरा न च दोषदुष्टा ह्या मृदू सा शकुनिग्धवान्। चककसा वापरूषा च संस्था द्वितीमुख सा भृकुटीप्रीणा ईमा ब्वपापिणि धर्मचारियों निमी अलब्ध अचच्च च । आउँका चाषशठा अमया त्वामनुरक्ता सहमैषचित्ता । १५ कर्मेषिणी मिष्यप्रयेगहीना सबै खिता कायमनःसुसंवृता । २ स्वदोषजातं भुवि यतमभूतं सर्वं ततो ऽस्या खलु नैव विद्यते । न विद्यते कन्य मनुष्यलोकि गन्धर्वखर्के ऽथ च देवलोके । भाधय देवींच समा कुतन्ती प्रतिरूप सा वै जननी महर्षेः आतीशतां पदमनकारि का वधिसत्वस्ख बभूव माता। ० पिता च वेदनु तत्र तत्र प्रतिरूप तस्माज्जननी गुणान्विता। अतश्च सा तिष्ठति तापसीव व्रतानुचारी सहधर्मचारिणी । आभ्यनुज्ञात बरगला बर्बिस मासमव काम सेवहि ।