पृष्ठम्:ललितविस्तरः.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः । अथ खलु ते बोधिसते च देव बोधिसत्वस्यान्तिकादि- मामेवं कुलपरिशुचि मातृपरिशुचिं च युवा चिमनला अभूवन् । कतमं केवी एवं गुणसमन्वागतं भर्बयावद्विधमश्रेण सत्युपमा निर्दिष्ट तेषां चिन्तामनकारप्रयुक्तानामेतदन् । इदं ५ इस्वपि शक्यकुल छी च स्फीतं च क्षेमं च सुमित्रं च रमणीयं वाको बहुबलमनुष्यं च । रजा शुद्धदनों मातृशुकः पितृदः पत्रीशुद्ध ऽपरिक्छष्टसंपलायाः स्वकारसुबिशपकः पुण्डंतेनजिता महासंमतकुले अमृतश्चक्रवर्तिवंबकुलकुलादितो परिमितधननिधिरत्नसमन्वागतः कर्म दृक्च विगतपापदृष्टिकश्च सर्वशास्त्रविषये चकरा पूजित माचितः १०. भेशिगृहपवमापारियानां प्रासादिक दर्शन गतिवृद्धः नातितयो ऽभिरूपः सर्वगुणोपेतः शिल्पज्ञः च आत्मज्ञो धर्मज्ञस्तनों लोकों लघवत्र धर्मराजो धर्मानुशाता अव रोपितकुलानां च सवानां कपिलवसुमहानगरनिवचः । ये अपि तत्रोपपत्रों ऽपि तस्वभाव एव राज्ञश्च शुद्धादनस्य १५. नाम देवी सुमबुदख आधाधिपतेसैंहिता नवती रूपये- वनसंपन पसुता अपगतपुत्रवृत्तिका सुपा सलेबचिचेव दर्शनीय दक्षकन्येव सर्वालंकारभूषिता अपगतमगमदेषां सत्व वादिब्वकर्कशा अपक्षा अचानवद्या कीकिबखरा आलापिनी मधुप्रियवादिनी । यपगताखिलकधसदनदप्रतिष अनीङ्का २० कालवदनं त्यागसंपन्ना शीलवती अतिसंतुष्टा पतिव्रता परपुष चिन्तामनरपगता समसहितशिरःकर्णनासा भमरवरसदृशकंशी सुलटी सुल्बपगतभृकुटिका भितमुख पूर्वाभिलापिनी यस्म-