पृष्ठम्:ललितविस्तरः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। कुपरिशुदियरिवर्तः । च तत्कुलं भवति । जनव च तत्सुयो भवति सर्वजातिवाददोषः सदेवके लोके समार के सत्र के सबमणमहणिकायां प्रजाया । एभिमीषचतुष्पथ्याकारैः ससम्वागतं च नकुलं भवति यस्मिंश्चरम भविओ बोधिसत्व उत्पद्यते । द्वात्रिंशता भार्या गुणाकारः समान्वागता सा स्व भवति । यस्याः स्त्रियायमभविक बाधिसत्त्वः कुचाववक्रमति। कतमीडुि शता। यदुताभिज्ञतायां स्त्रियां कुचे चरमभषिको बोधिसत्व ऽवक्रामति । अभिलचिताया अच्छिद्रोपचाराचा जातिसंपन्नायाः कुल- सपनायाः रूपसंपनया नाम संपव आरोहपरिणाहसंपन्या अप्रसूतायाः शीलसंपन्नयस शमसंपन्नायाः क्षितसुखायाः प्रदक्षि- १० णग्राहिया व्यक्तया विनीताश्च विशाखदाया बहुश्रुतायाः पण्डि- तथा अढाथा अमायाविन्था अशोधनाचा अपगतेष्वीया अमत्स राश्या अचञ्चलाया अचपलाया अमुखरायाः बातिसैरभ्श्वसंपन्या पाप्यसंपन्नाथा मन्दागधमशाया अपगतमातृणामदोषायः पतिव्रतायाः सर्वकारगुणसंपन्थाः स्त्रियाः कुर्वी चरमभविके १५ बोधिसत्व अवकामति । एभिमयी द्वात्रिंशताकारेिः समन्वागता सा स्त्री यस्याः स्त्रियाः कुचौ चरमभविक बोधिसत्व अवका अति ॥ न खलु पुनमषः कृपाप ओ गोधिसत्व मातुः कुचाववक्रम । अपि तु पर्छ एवं पक्षदं पूर्वीय पूर्णिमायां पुषनचयाने २० पोषधपरिगृहीताया मातुः कुक्ष चरमभविक बोधिसत ऽवक्र मति ॥