पृष्ठम्:ललितविस्तरः.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ २६५ तत्र वधिसतमदित एव दुष्कचर्या चरन्त दश यामिक दुहितरः कुमार्यं उपगच्छन्दर्शनाय वन्दनाय पर्युपासनाय च ॥ तैरपि पश्वकैर्भद्रबगद्यरूपस्थितो ऽभूत् । एककालतिलतण्डुलप्रदाने च प्रति पादितो ऽभूत् । बसा च नाम द्वारिका बलगुप्ता च सुप्रिया च विजयसेना च अतिमुक्तकमा च सुन्दरी च कुम्भकारी च बलुचि- ५ शिका च जटिलिका च सुता यः नाम ग्रामिकदुहिता आभि कुमारिकाभिर्वाधिसत्वाय सर्वास्ता यूषविधाः कृत्वोपनामिता अभूवन् । ताश्चाभ्यवहृत्य बोधिसत्वः क्रमेण गोचरयसे पिण्डथ चरन्बणैकबसबानभूत । तदर्थंग बोधिसत्त्वः सुन्दरः असणो मह श्रम इत्याचक्षते । तत्र च भिद्यवः सुजाता भिकदुहिता बोधिसत्वस्व झुष्क रचर्चा चरत आदित एव बोधिसत्वस्य व्रततपःसमुत्तारणार्थ शरी- रस्त्रष्वायतनहेतौ प्रतिदिवसमष्टशतं ब्राह्मणानां भोजयति स्म । एवं च प्रणिदधाति स्म । मम भोजनं भुला बोधिसत्वो ऽनुत्तर सम्यक् बोधिमभिसंबुध्यतीति ॥ १५ तस्य मे भिचवः सङ्कर्षयतिवृत्तस्य काषायानि वस्त्राणि परि- आर्यान्वभूवन् । तत्र में भिघव एतदभूत । स चेदहें कपीनपछादन लभेयं शोभनं स्यात् । तेन खच पुनर्मिलवः समयेन सुताया ग्रामिकदुहितुर्दसी राधा नाम आगताभूत् । सा शकिः परिविष्य इमशनमपकृष्य २० परित्यक्ताभूत् । तदहमेवाद्राक्षीत्पङ्कस । ततो ऽहं तत्पशुरू वामेण पदाक्रम्य दक्षिणं हस्तं प्रसाद्यावनतो भूत्तदहीतुं ।