पृष्ठम्:ललितविस्तरः.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ अष्ठमुपसंकर्मय । न में पश्चिमा आनतानुकम्पिता स्यात् । न चैम मागों बधः । यन्वहमदारिकमाञ्चमावध कायबलस्यामे संजनय पश्चाद्दधिमण्डमुपसंक्रमेयं । तच भिक्षवो ये ते लूवाधिमुक्ता देवपुत्रास्ते मम चेतवेतसैव ५ परिवितर्कमाशय गाई तेनोपसंहस्य मामेवमाहुः । मा मम। त्वं सर्वौदरिमाहारमाहरेर्वच ते रोमकूर्पराज्ञः प्रवक्ष्याम इति ॥ तस्य में मिजबः एतदभून । अहं खल्वनशन इत्यात्मानं प्रति जाने सामन्ताव में गोचरामवासिनो अना एवं संजायन्ते यत्र । १० यद्यनशनः अमणो गौतमः । इतीव मे खलु चूहाधिमुक्ता देवपुत्रा रोमकूपैरोधः प्रक्षिपति । स मम परमो मृषावादः स्यात् । ततो बोधिसत्त्वो मृषावादपरिहारार्थं तान्देवपुत्रान्प्रतिबिथौदारिकमा- हारमाहतं चित्तं गमयति स्वं । रति हि भिक्षवः षड्यंत्रततपसमुत्तीणों नधिसत्वो ऽस्र १५ सनादुत्थायदारिकमाहारमाहरिष्यामीति वाचं निवारयति स्म । तद्यथा काणीकृतं सर्पं हरेणुकयूयं सद्योदनकुआषमिति ॥ अथ खलु भिचवः पञ्चमां मद्रवर्गथािशमेतदभूत् । तथापि तावच्चर्यथा तवापि तावत्प्रतिपदा ब्रमणेन गौतमेन न शकितं किञ्चिदुपरि मनुष्वधमीदलमार्यज्ञानदर्शनविशेष साचात्कर्तु । किं पुजरतवदारिकमाहारमाहरसुखयिकानुयोगमनुयुक्तो विहरन्नन्य बाशो ऽयमिति च मन्यमाना बोधिसत्वस्यान्तिकात्प्रक्रामंस्ते बारा । यसीं गत्वा ऋषिपतने मृगदावे चाह ध्रुः ।