पृष्ठम्:ललितविस्तरः.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६३ ॥ गलितविस्तरः । श्रोतांस्यपि नदीनां हि वायुरेष विशोषयेत् । किं पुनः शोषयेत्कार्यं शोणितं महात्मना ॥ श्रोतेि तु विशु वै ततो मांस विशुष्यति । मांसेषु बीचमानेषु भूयचित्तं प्रसीदति । ५ भूश्चन्दच वीर्यं च समाधियवतिष्ठते ॥ ७ ॥ तस्येव में । विहरतः प्राप्तयत्तमचेतनां । चि गवेधति कार्य पद्य सचख शुद्धतां । अस्ति इदं तथा वर्षे प्रचापि मम विद्यते । तं न पश्याम्यहं के बगीचों मां विचालयेत् । G १० वर मूळ आणहरो धिग्नास्यं गोपचितं । संग्रामे मरणं श्रेयो यच्च जीवेत्पराजितः । नाशूरो जायंते सेनां जित्वा चैग न मन्यते । शूरत् आयते सेनां लघु मार जयामि ते । कामाते मधमा सेन द्वितीय अरतिस्तथा। १५ तृतीया क्षुत्पिपासा ते तृष्णा सेना चतुर्थिका । पवसी स्वानमिर्च ते भयं घी निरुच्यते । सप्तमी विचिकित्सा ते क्रोधमुच तथाष्टमी । भोभो च संस्कारी मिबाज च यचसः। आत्मानं यश्च उत्सर्वं वै वासयेत्परा । २० एषा हि नमुचेः सेश झण बन्धो अतायिनः। अश्वावगाढा दृते एते मम मानणाः ॥ आ ते सना थपंथति लोक में संदेवी ।