पृष्ठम्:ललितविस्तरः.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६१ १ । नेरजापरिवर्तः ॥ तवेदमुच्चते । रमणीयान्वरयनि वनगुल्माश्च वीरुधाः। आसीनमुचविल्यायां यत्र भैरञ्जना नदी । रणायोजातं तत्र सततं दृढविक्रमे । पराजमन्तं वीर्येण योगक्षेमस्य प्राप्तये ॥ नमुचिर्मधुरां वाचं भाषमाण उपागमत् । शाक्यपुत्र समुत्तिष्ठ कवखदन किं तव । जीवतो जीवितं श्रेयो जीवन्धर्मे चरिष्यसि । जीवं हि तानि कुर्वते चानि कृत्वा न शोचति । १० शशो विवशो दीनस्त्वं अतिके मरणं तव । सहस्रभागे मरणं एकभागे च श्रीवितं । ददतः सततं दानं अपिबोधे च जुह्वतः। भविष्यति महत्पुण्यं किं प्रहाणि करिष्यसि । दुःखं मानी ग्रहणस्य दुष्करं चित्क्षत्रियहं । इमां वाचं तदा मारो बोधिसत्वमथाब्रवीत् । ॥ ७॥ १५ तं तथा वादिनं मारं बोधिस त्रस्ततो ऽस्रवीत् । प्रमत्तव पापीयं वेणाभंग त्वमागतः । अनुमात्रं हि मे पुढरथं मार न विद्यते । अयों येषां तु पुस्खेन तानेवं बहुमर्हसि ॥ सैवाहं मरणं मन्ये मरणान्तं हि जीवितं । अनियतों भविष्यामि ब्रह्मचर्यपरायणः । २७