पृष्ठम्:ललितविस्तरः.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्य मेरुकल्यदृढवलाप्रकम्यमानखामुनथप्रतिघायगतस्च गनतलबियम-- विपुलसविस्तीर्णबुडः। अयशसुपरिशुख सुदत्तदासस्य सुकृत पूर्वचामस्य सुक्रताधिकारस्य दत्तसर्वकारस्ख पद्वषितसर्वकुशलसूत्र वासितवाससम् निर्वाणमिवसर्वकुशलमूत्रस्य सप्तसैन्येषु कव्येषु ५ समुदानीतसर्वकुशलमूलचन्दवः सप्तविधदानश्च पञ्चविधपुतिथाव स्ववसेवितवतस्त्रिविध काचिकेन चतुर्विधं वाचा त्रिविधं मम सुचरितवतो दशाकुशलकर्मपादानसेवितवतः। चत्वारिंशदङ्गसमन्वा गतसम्यक्प्रयोगमासेवितवतः । चत्वारिंशदङ्गसमन्वागतसम्प्रणिधा नाप्रणिहितवतः। चत्वारिंशदङ्गसमन्वागतसस्यमध्याशयप्रतिपक्षतः । १० चत्वारिंशदङ्गसमन्वागतसम्यग्विभावपरिपूरितवतः। चत्वारिंशदङ्गसम वागसम्यगधिसूक्तिमूलतवतः । चत्वारिंशत्सु बुद्धकोटीमियुतशत साहसेष्वनुपलखितवतः। पदयशत्रु युवकोटीनियुतशतसहतेषु दानानि तलतः । अर्धचतुर्थेषु प्रत्येकबुद्धकोटीशतेषु ताधिकारवतः । अप्रमथासंख्दछन् सर्वान्वर्गमोक्षमार्गप्रतिपादितवतः । अनुत्तरा १५ अव्यक्तबोधिमभिसंवीतुकामस्यैकजातिप्रतिबद्धस्व । इतश्रुत्वा तृषित वरभवने स्वितस्व चेतकेतुनाबे दैवपुत्तमस्य सर्वदेवसंधे संपूज्यमानस्य रस्यायमपरसितयुतो मर्यग् वेत्पन्न न चिरा दतर अन्यपतंबधिमभिसंभवतीति । तस्मिन्महाविमाने सुखपविष्टस्य द्वात्रिंशचूमिस्रहस्रप्रतिसंविते २० वितर्दिगिर्दूहतरागवाचकूटागारप्रासादतलसमलंकृते इच्छूित करवलिङ्गिनीबाजवितानवितते . मादावमहामन्वपु- पसंतरणवृतं अप्सरसः कलिङतशतसहस्रसंगीतिसंप्रचलिते अति