पृष्ठम्:ललितविस्तरः.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समुत्साहपरिवर्तः । धर्मरपबिप्तस्य महापुरुषपदाच पुढचानसभारविसृतसुरभिगन्धिन अज्ञानदिनकरकिरीर्विकसितसुविशुद्धशतपत्रपत्तनस्य चतुर्थद्धि पादपरमजापजपितस्य चतुरार्यसत्वसुतीक्ष्णनखदंष्ट्रवं चतुर्द्धविहार निश्चितदमेन चतुःसृग्रहवखुसुसंगृहीतशिरसः बादशाङ्गमतीत्वस सुत्पादानुवेधानुपूर्वसमुहतकायस्ख सप्तत्रिंशदधिपयधर्मसंप्रतिपूर्ण- ५ सुविजातिनाविष्याशनकेशरिणस्खिविमोमुखविधृषितस्य समर्थचिद् शंनासुविशुद्धनयनस्व धानविमोचसमाधिखमापतिगिरिदरीगुवानि वासित चतुरीयंपघविनयनपवनसुवर्विततरोद्भबलवंशराभ्या- सीभवितवचस्व विगतभवविभवभयलोमहर्षनासंकुचितपराक्रसद ती ‘शशमृगगणसंघसमघनस् नराम्यशेषोदारमहासिंहनादादिनः १० पुरुषसिंहस्य विमुक्तिध्यानमण्डप्रक्षेप्रभमिथकर घीतगणनि:प्र भंकरल अविवातमधन्वकारतमःपटलवितिमिरकरणस्योत्तप्तववर्षा यस्व देवमनुष्येषु पुष्णतेजस्तो तस्व महापुरुषदिनकरस्य कृष्णपक्षपन तव पदप्रतिपूर्णस्तु ममायप्रियदर्शनस्वं अप्रतिहतचक्षुरिन्द्रियस्य देवशतसहस्राब्दीतिर्गणपतिमण्डितस्य ध्वनविमोचनमण्डलस्य ब- १५ ध्यङ्गसुखरश्मिशशिकिरण सुचवियुद्धमनुजकुमुदविवाधकस्तु महापुर उषचन्द्रमचतुष्पदृपाशुपतस् सप्तमोध्यङ्गत्बसमन्वागतस् सर्वस वसमचित्ताप्रस्वाप्रतिहृतबुद्धेःदशकुशलकर्मपथब्रततपसः सुसमृहप्रक तिपूर्णविशगमनाभिप्रायस्त्र अप्रतिहतधर्मराजावरप्रवरधर्मरत्नचकम- वर्लोकस्य चक्रवर्तिवंशकुबबुदितख ममरदुरवगाहप्रतीत्यसमुत्पादसर्व- २० धर्मरजप्रतिपूर्णच अतृप्तश्रुतविपुलविस्तीर्णरम्भनशीलवेलानतिक्रम यस्व महापझगर्भणस्य सागरवरधरविपुलबुडे: पृथिवजोखाधुसमचि