पृष्ठम्:ललितविस्तरः.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ अमरणपरिवर्तः ॥ १२१ अथ खलु भिडव उदयनो नाम माझ यो राज्ञः पुरोहित उदा यिनः पिता स पञ्चमार्बनोद्दणगतैः परिवृतो इसोत्तरे चिबानचत्रे रामानं सुवदनमुपसंक्रम्यैवमाह । यत्खलु दवो नान्यादाभरणानि कुमाराय क्रियन्तामिति । तं राजा आह । बाई गई क्रियतामिति । तत्र राजा शुद्धोदनेन पञ्चमार्चच्च शक्यतेः पवमानाया- ५ भरणागतानि कारितान्धभूवन्। तबाधा । हस्ताभरणानि पादाभरणानि मूर्धाभरणानि कष्टाभरणानि मुद्रिकाभरणनि कर्णिकायाकेयूराणि मेखलासुवर्णसूत्राणि लिङ्किनीजलानि रत्नानि मणिप्ररत्नानि पादुकां नानारत्रसमसक्छता दाराः कटका हवी सुटानि । कारयित्वा च पुष्यनक्षत्रयेनेनानुयुक्तेन ते शचा राजानं शुद्ध- १० दनमुपसंक्रम्यैवमाहुः । इन्त देव माता कुमार इति के राजा आह । अलमलंकृतच पूजितञ्च भवद्भिः कुमारः । सथापि कुमारश्च सर्वाभरणानि कारितानि न ते ऽवोचन् । सप्तसप्तरा बिन्विष्यकमाभरणानि कुमारः काच आश्नातु । ततो ऽस्र - कममोघो व्यायामो भविष्यतीति ॥ तत्र रावी विजिगतामादित्य उदिते विमलयूहलमोचन तत्र बोधिसत्व निर्गतो ऽभूत । तत्र महाप्रजापल्ला गौतम्या बोधिसत्व भी मृत ऽभूत । अशीतिश्च स्त्रीसहस्राणि प्रयुब्रम्य घोधिसत्र वदनं प्रेक्षते ः । दश च कन्यासहस्राणि प्रायुबम्ब बोधिसत्त्वस्व वदनं मे बनते । । पञ्च च ब्राह्मणसहस्राणि प्रत्यक्षम्य २०