पृष्ठम्:ललितविस्तरः.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२५ के ललितविस्तरः । देवप्रतिमाः । शिवस्यन्दनारयण कुबेरचन्द्रसूर्यब । तन्वा तया । श्रवणशकन्नदासोकपालप्रभृतयः प्रतिमाः सर्वे स्वेभ्यः स्वेभ्यः शनैश्च उत्थाय बोधिसतस्य कस तयोर्निपतन्ति च । तत्र देवमनुष्यशतक सहस्राणि कारकिलकिलामुखः अमेडितमतसहस्राणि मुखं ५ चैवविपाणि चाकार्षीः । सर्वे च कपिलवलुमहानगरं पद्विकारं आकम्पितं । दिव्याभि च कुसुमानि प्रवर्षम् । तूर्यशतसहस्राणि चाघट्टितानि प्रणेदुः येषां च देवानां दाः प्रतिमास्फे खर्च स्वस्त्रपमुपद गाथः अभाषत । नों ने गिरिराज पर्वतवरं जातु नमै सर्षेप न वा सागर भाशराजनिलय जातू नमे गोप्पद । चन्द्रादित्व अभंझरा अभयार खमीरीक न नमें प्रज्ञापुष्यकुलोदितो गुणधरः कालमें देवते । यद्वत गोष्पंद व सलिलं खद्योतका वा भवेत् सर्वेप एवं च जिसइदेवमनुजा ये केचि मानाश्रिताः। १५ सेमचन्द्रसूर्य शो को स्वयंभूत्तमो यं लोको भिवन्द्य आभ लभत स्वर्ग तय निवृत्ति ॥ अभिखलु पुनर्भिद्वयो बोधिसत्वेन अहासत्वेन देवकुले प्रवेशे संदर्जमाने देवपुत्रशतसहस्राणामनुत्तरायां सम्य द्वात्रिंशत सं बभौ वितान्यत्पबनते । अयं भिक्षवो हेतुरयं प्रत्ययो येनों २० घंधको बोधिसनो भवति स्म । देवकुलमुपनीचमान इति । ॥ इति श्रीललितबिखर देवकुलोपमघनपरिवों नाम अष्टमो अध्यायः ॥