पृष्ठम्:लघुभास्करीयम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः कृतदर्शनसंस्कारो भार्गवोऽकन्तरस्थितैः । अंशकैर्नवभिस्तेभ्यो* द्वयधिकैर्द्धयधिकैः क्रमात् ।। १ ।। दृश्यन्ते सूरिवित्सौरिमाहेया' निर्मलेऽम्बरे' । कालभागा दिगभ्यस्ता विज्ञेयास्ता विनाडिकाः ।। २ ।। राशेस्तस्यैव पूर्वस्यां७ सप्तमस्यापरोदये । स्वदेशभोदयै:८ कालं ज्ञात्वा दर्शनमादिशेत् ॥ ३ ॥ इष्टग्रहान्तरं भाज्यं प्रतिलोमानुलोमगम्' । भुक्तियोगविशेषेण दिनादिस्तत्र लभ्यते ॥ ४ ॥ स्फुटभुक्त्यानुपाताप्तफलेनासन्नयोगिनाम्' । ग्रहाणां शुद्धिकल्पाभ्यां* कुर्यात् समकलावुभौ ।। ५ ।। पातभागास्ततः शोध्याः शीघ्रोच्चात सितसौम्ययोः कृतद्वयष्टर्तुककुभो दिग्गुणास्ते कुजादितः * 1॥ ६ ।॥ नवार्कत्र्वर्करवयो** दशघ्नाः क्षिप्तिलिप्तिका:*४ । पातांशोनभुजामौवसङ्गुणाः** सौम्यदक्षिणाः ॥ ७ ॥ विष्कम्भार्धहृतो घातो'* मन्दशीघ्रोच्चकर्णयोः । भूताराग्रहविवरं भागहारः ** प्रकीर्तितः* ८ ।। ८ ।। विक्षेपलिप्तिका लब्धास्ताभिरन्तरमिष्टयो:** । एकदिक्त्वे* ि वशिष्टाभिर्यक्ताभिभिन्नदिक्कयो :* ॥ ६ ॥

  • स्थितः A. • २ ०भिदृश्यो A. ॐ द्वयधिकैः is missing from D. * सूरि

वत्सौरि A,B,D. * निर्मलाम्बरे A, D. ६ १०यास्ते C. ७ पूर्वस्याः A . ८ सन्देश भोदयै: A. * ०नुलोमकम् C . *** "क्त्यासपाताप्ताफले० A . ११ * कल्प्याम्यां P .

  • * कुजादिकाः B. १ 3 नवार्कचर्क० A; नवार्कत्वरवयो B. *४क्षेपलिप्तिकाः A; क्षिति

लिप्तिकाः B.P. १५ * "मौर्वीसौगुणा B. *** घातो: B. १७ “हाराः A. *** *र्तिताः A.

  • लब्धास्माभि० (C; लब्धास्ताराभि* D. - *** एकदिक्के B. १ ०भिन्नदिक्स्थयोः A.